"मलाला युसुफजई" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २९:
[[File:Photo de famille lors de la remise du 25e prix Sakharov à Malala Yousafzai Strasbourg 20 novembre 2013 03.jpg|thumb|200px|२०१३ तमस्य वर्षस्य नवम्बर्-मासे 'स्ट्रास्बर्ग्'मध्ये मलाला]]
२०१३ तमस्य वर्षस्य जुलैमासस्य १२ दिनाङ्के मलालायाः १६ जन्मदिने, जगति सर्वैः शिक्षणप्राप्तेः आवश्यकतायाः विषये युनैटेड् नेषन्स्-मध्ये भाषणम् अकरोत् । इयं घटना 'मलालादिनम्' इति घोषितं जातम् । इदं तस्याः प्रथमं सार्वजनिकभाषणम् आसीत् । <ref>{{cite news |url=http://www.reuters.com/article/2013/07/12/us-malala-un-idUSBRE96B0IC20130712 |title=Pakistan's Malala, shot by Taliban, takes education plea to U.N. |author=Michelle Nichols |date=12 July 2013 |publisher=Reuters |accessdate=23 July 2013}}</ref> तस्यां सभायां विश्वस्य विविधभागेभ्यः आगताः पञ्च शताधिकाः शिक्षणतज्ञाः आसन् । <ref>{{cite web|last=Citizen |first=Ottawa |url=http://blogs.ottawacitizen.com/2013/07/17/global-action-on-education-doesnt-end-with-malala-day/ |title=Global action on education doesn’t end with Malala Day &#124; Ottawa Citizen |publisher=Blogs.ottawacitizen.com |date= |accessdate=13 October 2013}}</ref>
{{quote|भयोत्पादकैः चिन्तितं यत् ते मम लक्ष्यं महत्त्वाकांक्षाः च परिवर्तयिष्यन्ति इति किन्तु न किञ्चित् परिवर्तितम् अस्मात् ऋते - मयि विद्यमानाः दौर्बल्य-भय-असहायकताः निर्गताः । शक्तिः, बलं, विश्वासाश्च संवर्धिताः ..... अहं कस्यापि विरुद्धं नास्मि, तालिबानस्य अन्यस्य भयोत्पादकगणस्य विषये व्यक्तिगतद्वेषेन वा किमपि भाषितुम् उद्युक्ता नास्मि अहम् । प्रत्येकस्य शिशोः शिक्षणाधिकारविषये प्रतिपादनाय स्थितास्मि । तालिबानगणस्य अन्यभयोत्पादकगणस्य पुत्राणां पुत्रीणाञ्च शिक्षणविषये आसक्ता अस्मि अहम् । }}
<!----==ನೋಬೆಲ್ ಶಾಂತಿ ಪ್ರಶಸ್ತಿಗೆ ಸೂಚನೆ==
ಮುಂದಿನ ಬೇಸಿಗೆಯಲ್ಲಿ, ಅವಳ ಬದುಕನ್ನು ಚಿತ್ರೀಕರಿಸಿದ 'ನ್ಯೂಯಾರ್ಕ್ ಟೈಮ್ಸ್ ನ ಸಾಕ್ಷ್ಯಚಿತ್ರ'ವು ಸಿದ್ಧವಾಯಿತು. ಮಲಾಲಳು ಮುದ್ರಣ ಮತ್ತು ದೂರದರ್ಶನ ಮಾಧ್ಯಮಗಳಲ್ಲಿ ಸಂದರ್ಶನಗಳನ್ನು ಕೊಡುತ್ತ ಪ್ರಾಮುಖ್ಯತೆ ಪಡೆದಳು.ಸ್ವಾತ್ ಜಿಲ್ಲಾ ಮಕ್ಕಳ ಸಭೆಯ ಅಧ್ಯಕ್ಷಸ್ಥಾನವನ್ನು ಪಡೆದಳು. ಅವಳ ಹೆಸರನ್ನು [[ಡೆಸ್ಮಂಡ್ ಟುಟು]]ರವರು ಅಂತಾರಾಷ್ಟ್ರೀಯ ಮಕ್ಕಳ ಶಾಂತಿ ಪ್ರಶಸ್ತಿಗೆ ಸೂಚಿಸಿದರು. ಅವಳು ಪಾಕಿಸ್ತಾನದ ಮೊದಲ ರಾಷ್ಟ್ರೀಯ ಯುವ ಶಾಂತಿ ಪ್ರಶಸ್ತಿ ಗಳಿಸಿದಳು .ಕೆನಡಾದ ಮಂತ್ರಿ ಸೇರಿದಂತೆ ಅನೇಕ ಪ್ರಮುಖ ವ್ಯಕ್ತಿಗಳು,[[ನೊಬೆಲ್ ಶಾಂತಿ ಪ್ರಶಸ್ತಿ]]ಗೆ ಅವಳ ಹೆಸರು ಸೂಚಿಸುವ ಮನವಿಯನ್ನು ಬೆಂಬಲಿಸಿದ್ದಾರೆ.
Line ४४ ⟶ ४५:
 
Yousafzai received several standing ovations. Ban Ki-moon, who also spoke at the session, described her as "our hero".<ref name=BBC127>{{cite news |url=http://www.bbc.co.uk/news/world-asia-23282662 |title=Shot Pakistan schoolgirl Malala Yousafzai addresses UN |date=12 July 2013 |publisher=BBC News |accessdate=23 July 2013}}</ref> Yousafzai also presented the chamber with "The Education We Want",<ref>[http://www.globaleducationfirst.org/files/Youth_Resolution_print.pdf Globaleducationfirst.org]</ref> a Youth Resolution of education demands written by Youth for Youth, in a process co-ordinated by the UN Global Education First Youth Advocacy Group,<ref>{{cite web|url=http://www.globaleducationfirst.org/youthadvocacygroup.html|title=UN Global Education First Initiative – United Nations Secretary General’s Global Initiative on Education – Youth Advocacy Group|publisher=|accessdate=10 October 2014}}</ref> telling her audience:
मलालायाः उत्स्फूर्तं भाषणं श्रुतवद्भिः सर्वैः
 
{{quote|Malala day is not my day. Today is the day of every woman, every boy and every girl who have raised their voice for their rights.<ref>{{cite web|url=http://www.aworldatschool.org/pages/the-text-of-malala-yousafzais-speech-at-the-united-nations |title=Malala Yousafzai’s speech at the United Nations |publisher=A World At School |date= |accessdate=13 October 2013}}</ref>}}
 
"https://sa.wikipedia.org/wiki/मलाला_युसुफजई" इत्यस्माद् प्रतिप्राप्तम्