"ब्रान्टोसारस्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ६:
एतस्य चत्वारः महास्तम्भाकाराः पादाः भवन्ति, यैः एषः रभसेन न चलति । एतस्य कण्ठः सुदीर्घः । अतः एषः जल्स्य गभीरतलं प्रविष्टः सन् अपि मुखं जलस्य उपरि एव रक्षितुं श्क्नोति । जलं जीविनं प्लावयति इत्यतः जले प्लवमानः एषःस्वस्य पादान् शरीरभारात् किञ्चित मुक्तान् करोति । तावदेव न , गभीरजलं मन्दगतिकस्य शाकभक्षकस्य एतस्य गोप्यं स्थलम् अपि । एषः अत्र निलीय तिष्ठन् क्रूरेभ्यः मांसभक्षकेभ्यः अन्येभ्यः भूमौ वसद्भ्यः घोरजीविभ्यः आत्मानं रक्षितुं समर्थः भवति अपि ।
[[File:Apatosaurus33.jpg|thumb|center|450px|Apatosaurus33]]
 
==बाह्यसम्पर्कतन्तुः==
* {{cite web|last=Hartman|first=S.|year=2013|title=Sauropods and kin|url=http://skeletaldrawing.com/sauropods-and-kin/|publisher=Scott Hartman's Skeletal Drawings}}
* Krystek, Lee. [http://www.unmuseum.org/dinobront.htm "Whatever Happened to the Brontosaurus?"] UnMuseum (Museum of Unnatural Mystery), 2002.
* Taylor, Mike. [http://www.miketaylor.org.uk/dino/faq/s-class/bronto/ "Why is 'Brontosaurus' now called ''Apatosaurus''?"] MikeTaylor.org.uk, June 28, 2004.
 
[[वर्गः:प्राणिनः]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
"https://sa.wikipedia.org/wiki/ब्रान्टोसारस्" इत्यस्माद् प्रतिप्राप्तम्