"उडुपि रामचन्द्र राव" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{Infobox scientist
{{Dead end|date=जनुवरि २०१४}}
|name = U. R. Rao/ಯು ರಾವ್ ಆರ್
{{Orphan|date=जनुवरि २०१४}}
|image = U R Rao.jpg|200px/ಯು ರಾವ್ ಆರ್
|caption = Rao circa 2008
|birth_date = {{birth date and age|1932|03|10|df=y}}
|birth_place = [[Adamaru]], [[Karnataka]], [[India]]
|death_date =
|death_place =
|residence =
|nationality =[[India]]n
|field = [[Space science]] and Satellite Technology
|work_institution = [[Indian Space Research Organisation]]<br>[[Physical Research Laboratory]]
|alma_mater =
|doctoral_advisor =
|doctoral_students =
|known_for = [[Indian Space Program]]
|prizes = [[Padma Bhushan]] (1976)
|religion =
|footnotes =
}}
 
यु आर् राव् इति प्रसिद्धः उडुपि रामचन्द्ररावः कश्चन प्रसिद्धः अन्तरिक्षविज्ञानी । भारतीयान्तरिक्षसंशोधनसंस्थायाः भूतपूर्वाध्यक्षः वर्तते । भारतीयसर्वकारेण १९७६ तमे वर्षे पद्मभूषणप्रशस्त्या अयं सम्मानितः ।
Line १० ⟶ २८:
पि एच् डि - गुजरात्-विश्वविद्यालयः, भारतम्, १९६०
 
==बाह्यसम्पर्कतन्तुः==
""
* [http://astrotalkuk.org/2013/12/05/isro-the-early-years/ Interview with Astrotalkuk.org "ISRO the Early Years" August 2013]
 
[[वर्गः:भारतीयविज्ञानिनः]]
[[वर्गः:चित्रं योजनीयम्‎]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
[[वर्गः:भाषानुबन्धः योजनीयः]]
[[वर्गः:अशुद्धं शीर्षकम्]]
"https://sa.wikipedia.org/wiki/उडुपि_रामचन्द्र_राव" इत्यस्माद् प्रतिप्राप्तम्