"आशापूर्णा देवी" इत्यस्य संस्करणे भेदः

{{Infobox writer <!-- For more information see Template:Infobox Writer/doc. --> | name ='''आशापू... नवीनं पृष्ठं निर्मितमस्ति
(भेदः नास्ति)

०७:३५, ११ मार्च् २०१५ इत्यस्य संस्करणं

आशापूर्णा देवी (८ जनवरी, १९०९ - १३ जुलै, १९९५) एका विशिष्टा भारतीया लेखिका आसीत् । एषा बङ्गालीभाषया बहवः उपन्यासाः, कथा:, नाटकानि च लिखितवती । आशापूर्णा देवी प्रथमा महिला ज्ञानपीठपुरस्कारविजयित्री आसीत् । प्रायः सार्धैकसहस्रलघुकथाः तथा द्विशताधिकाः उपन्यासाः एतया रचिताः । पश्चिमवङ्गसर्वकारेण एषा सर्वोच्चसाहित्यसम्मानेन रवीन्द्र पुरस्कारेण भूषिता आसीत् । नैके साहित्यपुरस्काराः तथा विविधविश्वविद्यालयातः एषाः साम्मानिकपदवीं प्राप्तवती । साहित्य अकदेमी पुरस्कारेणापि इयं भूषिता आसीत् ।

आशापूर्णा देवी
जननम् (१९०९-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ०-०८)८ १९०९
Potoldanga, Calcutta, India
मरणम् १३ १९९५(१९९५-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ०-१३) (आयुः ८६)
वृत्तिः Novelist, poet
भाषा Bengali
राष्ट्रीयता Indian
परम्परा Bengali
कालः 1939–2001
प्रकारः Fiction
प्रमुखकृतयः Prothom Protishruti
Subarnolata
Bakul Katha
प्रमुखप्रशस्तयः Jnanpith Award
Padma Shri
Sahitya Akademi Fellowship

जीवनम्

जन्म तथा पारिवारिकपरिचयः

आशापूर्णा देव्याः जन्म १९०९ क्रैस्ताब्दस्य जनवरी मासस्य ८ दिनाङ्के (बङ्गाब्दः- २४ पौषमासः, १३१५) अभवत् । तस्याः जन्मस्थानं उत्तर कोलकाता । आशापूर्णायाः पितुः हरेन्द्रनाथ गुप्तस्य वृत्तिरासीत् चित्राङ्कणम् । तस्मिन् काले प्रसिद्धासु पत्रिकासु सः चित्रम् अङ्कणं करोति स्म । माता आसीत् सरलासुन्दरी देवी । साहित्यपाठैव आसीत् सरलासुन्दरी देव्याः मुख्याशक्तिः । राजनैतिकादर्शदृष्ट्या अपि आसीत् तीव्र ब्रिटिश्-विद्वेषिणी । [१]

  1. जीवनी ग्रन्थमाला ४६ : आशापूर्णा देवी, उपासना घोष, पश्चिमबङ्ग बाङ्गला अकादेमी, कोलकाता, प्रथमप्रकाशनं जनवरी २००४, पृ-१०-११
"https://sa.wikipedia.org/w/index.php?title=आशापूर्णा_देवी&oldid=290985" इत्यस्माद् प्रतिप्राप्तम्