"आशापूर्णा देवी" इत्यस्य संस्करणे भेदः

{{Infobox writer <!-- For more information see Template:Infobox Writer/doc. --> | name ='''आशापू... नवीनं पृष्ठं निर्मितमस्ति
 
पङ्क्तिः ४२:
===जन्म तथा पारिवारिकपरिचयः===
आशापूर्णा देव्याः जन्म १९०९ क्रैस्ताब्दस्य जनवरी मासस्य ८ दिनाङ्के (बङ्गाब्दः- २४ पौषमासः, १३१५) अभवत् । तस्याः जन्मस्थानं उत्तर कोलकाता । आशापूर्णायाः पितुः हरेन्द्रनाथ गुप्तस्य वृत्तिरासीत् चित्राङ्कणम् । तस्मिन् काले प्रसिद्धासु पत्रिकासु सः चित्रम् अङ्कणं करोति स्म । माता आसीत् सरलासुन्दरी देवी । साहित्यपाठैव आसीत् सरलासुन्दरी देव्याः मुख्याशक्तिः । राजनैतिकादर्शदृष्ट्या अपि आसीत् तीव्र ब्रिटिश्-विद्वेषिणी । <ref>''जीवनी ग्रन्थमाला ४६ : आशापूर्णा देवी'', उपासना घोष, पश्चिमबङ्ग बाङ्गला अकादेमी, कोलकाता, प्रथमप्रकाशनं जनवरी २००४, पृ-१०-११</ref>
 
[[वर्गः:महिला-लेखाभियानम् २०१५]]
"https://sa.wikipedia.org/wiki/आशापूर्णा_देवी" इत्यस्माद् प्रतिप्राप्तम्