"सञ्चारः" इत्यस्य संस्करणे भेदः

<!-- अस्य लेखस्य tagging and coding अवशिष्टमस्ति --> '''सञ्चारः... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः १:
 
<!-- अस्य लेखस्य tagging and coding अवशिष्टमस्ति -->
[[चित्रम्:Communication shannon-weaver2.svg|thumb|right|200px|सञ्चारः]]
 
'''सञ्चारः''' ({{lang-hi|संचार}}, {{lang-en|Communications}}) मनुष्याणां परस्परं सम्पर्कस्य एकं साधनं वर्तते । अधिकान्तरे सञ्चाराय मनुष्यैः अनेकविधीनां प्रयोगाः कृताः । तेषु प्रयोगेषु [[तारप्रेषः]], [[दूरवाणी]] च महत्वपूर्णा आसीत् । [[तारप्रेषः]] पश्चिमदिशि [[अमेरिका]]<nowiki/>-देशस्य उपनिवेशवादस्य साधनम् अभूत् । वास्तविकरूपेण [[अमेरिका]]<nowiki/>-देशस्य उन्नत्यै [[दूरवाणी]] एव कारणमासीत् । इदानीम् अपि दूरवाण्याः उपयोगः सर्वाधिकः भवति । विकासिदेशेषु उपग्रहमाध्यमेन जङ्गमदूरवाण्याः आविष्कारः अभवत् । अतः साम्प्रते काले जङ्गमदूरवाण्याः उपयोगः भवति ।<ref>{{Cite book|author=राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT)|title=मानव भूगोल के मूल सिद्धान्त|publisher=राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT)| isbn=8174506748|page=79|year=2007 }}</ref>
 
"https://sa.wikipedia.org/wiki/सञ्चारः" इत्यस्माद् प्रतिप्राप्तम्