"स्वच्छभारताभियानम्" इत्यस्य संस्करणे भेदः

महात्माने
महात्मने
पङ्क्तिः ८:
| organisers = [[नरेन्द्र मोदी]]<br/>[[भारतसर्वकारः]]
| website = [http://swachhbharat.mygov.in/ अधिकृतजालस्थानम्]
| notes = '''स्वच्छं भारतं महात्मानेमहात्मने समर्पयामः....'''
}}
'''स्वच्छभारताभियानम्''' ({{lang-hi|स्वच्छ भारत अभियान}}, {{lang-en|Clean India Mission}}) इत्याख्यं महाभियानं [[भारतगणराज्य]]स्य [[प्रधानमन्त्रि]]णा [[नरेन्द्र दामोदरदास मोदी|नरेन्द्र मोदी]]-महाभागेन उद्घोषितम् <ref>{{cite web| title= स्वच्छभारताभियानम् |url= http://pmindia.gov.in/en/news_updates/pm-reviews-preparations-for-launch-of-mission-swachh-bharat/ |work=जनहिताय उद्घोषणा|publisher=भारतसर्वकारः|accessdate=२८/१२/२०१४}}</ref> । २०१४ तमस्य वर्षस्य अप्रैल-मासस्य द्वितीये (२ / १०/ २०१४) दिनाङ्के स्वच्छभारताभियानस्य आरम्भः अभवत् । २/१० दिनाङ्के [[भारतम्|भारतगणराज्य]]स्य पूर्व[[प्रधानमन्त्रि]]णः [[लाल बहादूर शास्त्री]]-महोदयस्य, राष्ट्रपितुः [[मोहनदास करमचन्द गान्धी|महात्मनः]] च जन्मदिवसत्वेन आभारतम् उत्सवः आचर्यते । तयोः महापुरुषयोः संस्मरणार्थं २/१० दिने तस्य स्वच्छभारताभियानस्य आरम्भः अभवत् <ref>{{cite web| title= स्वच्छभारताभियानम् १|url= https://www.youtube.com/watch?v=HmtxA_iXvbY|work=जनहिताय उद्घोषणा|publisher=नरेन्द्र मोदी|accessdate=२८/१२/२०१४}}</ref> ।
"https://sa.wikipedia.org/wiki/स्वच्छभारताभियानम्" इत्यस्माद् प्रतिप्राप्तम्