"भारतद्वारम्" इत्यस्य संस्करणे भेदः

No edit summary
चित्रस्थापनम्
पङ्क्तिः २५:
समस्यात्वात् गोपितम् अस्ति ।
-->
 
'''भारतद्वारं''' ({{lang-hi|इण्डिया गेट}}, {{lang-en|India Gate}}) [[भारतगणराज्य]]स्य एकं स्मारकम् । इण्डिया गेट्, अखिलभारतीययुद्धस्मृतिः, अमर जवान ज्योति इत्येतानि एतस्य स्मारकस्य नामान्तराणि । हुतात्मनां भारतीयसैनिकानां स्मारकम् एतत् । प्रथमे विश्वयुद्धे हुतात्मभ्यः सैनिकेभ्यः भारतद्वारस्य निर्माणं जातम् आसीत् <ref name="भारतद्वारम्">{{cite journal|last=Metcalf|first=Thomas R.|title=WW I: India's Great War Dulce Et Decorum Est India Gate, our WW-I cenotaph, now stands for an abstracted ideal|journal=Outlook|date=31 March 2014|issue=31 March 2014|url=http://www.outlookindia.com/article.aspx?289882|accessdate=8 April 2014}}</ref> । आरम्भे तु एतत् स्मारकं ज्ञातभारतीयसैनिकेभ्यः निर्मितम् इति भावः आसीत् । परन्तु ततः [[भारत]]स्य अज्ञातसैनिकानां कृते अपि एतत् स्मारकम् इति सर्वकारेण उद्घोषितम्<ref name="शैक्षणिकेतिहासः">{{cite journal|last=David A. Johnson|author2=Nicole F. Gilbertson|title=Commemorations of Imperial Sacrifice at Home and Abroad: British Memorials of the Great War|journal=The History Teacher|date=4 August 2010|volume=43|series=4|pages=563–584|url=http://www.societyforhistoryeducation.org/pdfs/Johnson_and_Gilbertson.pdf|accessdate=9 April 2014}}</ref> । [[भारतम्|भारतस्य]] [[देहली]]-महानगरस्य [[नवदेहलीमण्डल|नवदेहलीमण्डले]] स्थितम् एतत् स्मारकं [[भारतम्|भारतस्य]] प्रमुखेषु वीक्षणीयस्थलेषु अन्यतमम् । भारतद्वारस्य परिकल्पना [[फ्रान्स्]]-देशस्य ‘आर्क-द ट्रायोम्फल्’ (Triumphal arch) सदृशी अस्ति<ref name="भारतद्वारम्">{{cite journal|last=Metcalf|first=Thomas R.|title=WW I: India's Great War Dulce Et Decorum Est India Gate, our WW-I cenotaph, now stands for an abstracted ideal|journal=Outlook|date=31 March 2014|issue=31 March 2014|url=http://www.outlookindia.com/article.aspx?289882|accessdate=8 April 2014}}</ref> ।
 
Line ३६ ⟶ ३७:
 
== परिकल्पना ==
[[File:India Gate zoom.jpg|thumb|'''भारतद्वारे हुतात्मनां नामानि अङ्कितानि सन्ति ।''']]
 
एड्विन् लुटियन्स् इत्ययम् आङ्ग्लसर्वारस्य [[स्थापत्यविभागः|स्थापत्यविभागस्य]] अध्यक्षः आसीत् । सः युद्धस्मारकनिर्माणसमितेः सदस्यः अपि आसीत् । सः भारतद्वारस्य सम्पूर्णां परिकल्पनाम् अकरोत् । भारतद्वारस्य औन्नत्यं ४२ मी. अस्ति । [[राजस्थानराज्य]]स्य [[भरतपुर|भरतपुरात्]] रक्तप्रस्तराणाम् आयातं कृत्वा एतस्य स्मारकस्य रचना जाता अस्ति । भारतद्वारस्य उपरितने भागे तैलपात्रस्य रचना अपि कृता अस्ति । तस्मात् तैलपात्रात् अविरतं पतद् तैलम् अधः दीपकान् दीर्घकालं यावत् प्रज्वालयेत् इति तस्य पात्रनिर्माणस्य उद्देशः आसीत् । तस्य तैलपात्रस्य उपयोगः उत्सवेषु, पर्वसु च भवितुम् अर्हति । परन्तु एतावता तस्य तैलपात्रस्य अतिस्वल्पः उपयोगः कृतः । भारतद्वारस्य उपरि प्रथमविश्वयुद्धे हुतात्मनां नामानि अङ्कितानि सन्ति । द्वारस्य मध्ये ‘INDIA’ अपि अङ्कितम् अस्ति <ref name="भारतद्वारम्">{{cite journal|last=Metcalf|first=Thomas R.|title=WW I: India's Great War Dulce Et Decorum Est India Gate, our World War-I Cenotaph, now stands for an abstracted ideal|journal=Outlook|date=31 March 2014|issue=31 March 2014|url=http://www.outlookindia.com/article.aspx?289882|accessdate=8 April 2014}}</ref> ।
 
Line ५० ⟶ ५१:
 
== भारतद्वारं, [[भारतप्रवेशद्वारं]] च ==
[[File:India Gate Gard.jpg|thumb|'''भारतद्वारस्य रक्षणं कुर्वन् सैनिकः''']]
 
भारतद्वारं (India Gate), [[भारतप्रवेशद्वारम्]] (Gateway of India) इत्यनयोः मध्ये या भिन्नता अस्ति, तस्याः विषये विरलाः जनाः उत प्रादेशिकाः एव जानन्ति ।
 
Line ५६ ⟶ ५७:
 
[[भारतप्रवेशद्वारं]] [[महाराष्ट्रराज्य]]स्य [[मुम्बई]]-महानगरे स्थितं [[भारतगणराज्य]]स्य प्रवेशद्वारम् अस्ति । १९२४ तमे वर्षे एतस्य प्रवेशद्वारस्य निर्माणं पूर्णम् अभवत् । समुद्रमार्गेण ये आङ्ग्लाः [[भारतं]] प्रविष्टाः, ते तस्मात् मार्गात् एव प्रवेशं प्रापन् । ततः [[भारतस्वतन्त्रता]]याः काले अपि ते तेन मार्गेण [[भारतम्|भारतात्]] निर्गमनम् अकुर्वन् । तेन मार्गेण आङ्ग्लानां गमनागमनत्वात् तस्य नाम [[भारतप्रवेशद्वारम्]] इति । तस्य द्वारस्य निर्माणोद्देशः भिन्नः आसीत् । जॉर्ज् 5 इत्यस्य विवाहः मेरी इत्यनया सह अभवत् । तयोः विवाहस्य स्मारकत्वेन आङ्ग्लाः एतस्य द्वारस्य निर्माणम् अकारयन् ।
 
== चित्रवीथिका ==
 
<gallery>
Delhi Gate 2.jpg|'''विहङ्गं दृश्यम्'''
Delhi Gate 3.jpg|'''सम्पूर्णं चित्रम्'''
Delhi Gate 4.jpg|'''INDIA अङ्कितम् अस्ति'''
Delhi Gate 5.jpg|'''ध्वजसहितम्'''
</gallery>
 
== सम्बद्धाः लेखाः ==
"https://sa.wikipedia.org/wiki/भारतद्वारम्" इत्यस्माद् प्रतिप्राप्तम्