"मनोवार्ता" इत्यस्य संस्करणे भेदः

मनोवार्ता
 
{{lang-bn|মনের কথা}}
पङ्क्तिः २४:
| ध्वन्योदाहरणम् = [[File:President Barack Obama's bilateral meeting with Prime Minister Narendra Modi in 2014.ogg | अमेरिका-देशस्य राष्ट्रपतिना सह नरेन्द्र मोदी]]
}}
'''मनोवार्ता''' उत '''मन की बात''' ({{lang-hi|मन की बात}}, {{lang-gu|મનની વાત}}<!--, {{lang-asbn|মনের কথা}}<!--, {{lang-bnas|}}, {{lang-en|}}, {{lang-kn|}}, {{lang-ml|}}, {{lang-mr|}}, {{lang-ne|}}, {{lang-or|}}, {{lang-pa|}}, {{lang-ta|}}, {{lang-te|}}, {{lang-ur|}}-->) इत्ययं कश्चन आकाशवाणीकार्यक्रमः वर्तते । तस्य कार्यक्रमस्य सूत्रधारः भारतगणराज्यस्य वर्तमानप्रधानमन्त्री नरेन्द्र मोदी अस्ति । तस्मिन् कार्यक्रमे आकाशवाणीमाध्यमेन श्रीनरेन्द्रः भारतीयान् उद्दीश्य मनोवार्ताः करोति <ref>[http://www.rediff.com/news/report/pms-first-radio-address-mann-ki-baat-top-10-quotes/20141003.htm PM's first radio address 'Mann ki baat': Top 10 quotes]</ref><ref>[http://www.dnaindia.com/india/report-narendra-modi-touches-people-through-his-mann-ki-baat-leaves-opposition-squirming-2023327 Narendra Modi touches people through his Mann Ki Baat, leaves opposition squirming]</ref><ref>[http://www.thehindu.com/news/national/modis-first-radio-interaction-mann-ki-baat-on-all-india-radio/article6468709.ece Modi goes on AIR]</ref> । तस्य कार्यक्रमस्य आरम्भः २०१४ तमस्य वर्षस्य अक्तूबर-मासस्य तृतीये (०३/१०/२०१४) दिनाङ्के अभवत् <ref>http://pib.nic.in/newsite/hindirelease.aspx?relid=30693</ref> ।
== उद्देशः ==
[[भारतम्|भारतगणराज्य]]स्य प्रधानमन्त्रिणः इच्छा आसीत् यत्, सः जनसामान्यं सम्बद्ध्य स्वमनसः विचाराणां चर्चां कुर्यात् इति । अतः मासे एकवारं सः आकाशवाण्याः माध्यमेन भारतीयान् सम्बोधयति । अनेन देशसम्बद्धाः अनेके विषयाः प्रधानमन्त्रिणा जनानां सम्मुखं उपस्थापिताः भवन्ति । सर्वकारस्य प्रयत्नविषये जनानां ज्ञानं भवति च <ref>http://www.ndtv.com/india-news/pm-narendra-modi-on-mann-ki-baat-trust-your-pradhan-sevak-every-penny-of-black-money-will-be-brought-687855</ref> ।
"https://sa.wikipedia.org/wiki/मनोवार्ता" इत्यस्माद् प्रतिप्राप्तम्