"दर्शनशास्त्रं" इत्यस्य संस्करणे भेदः

दर्शनशास्त्रम् को अनुप्रेषित
पङ्क्तिः १:
#redirect[[दर्शनशास्त्रम्]]
भारतीयं दर्शनशास्त्रं नानाशाखासु विभक्तमिव वर्तते |तत्र आस्तिकदर्शनानि,नास्तिकदर्शनानि च इति भेदेन द्वॅविध्यमस्ति |पुनश्च आस्तिकनास्तिकयो: शट्प्रकारवत्वम् |आस्तिकानि यथा-
१. न्यायदर्शनम् २.वॅशेशिकदर्शनम् ३.सांख्यदर्शनम् ४.योगदर्शनम् ५.मीमांसादर्शनम् ६.वेदान्तदर्शनम् इति|
नास्तिकानि यथा- १. देहात्मवादिचार्वाक्दर्शनम् २. प्राणात्मवादिचार्वाक्दर्शनम् ३.इन्द्रियात्मवादिचार्वाक्दर्शनम् ४.मन आत्मवादिचार्वाक्दर्शनम् ५. जॅनदर्शनम् ६. बॉद्धदर्शनम् इति च |
"https://sa.wikipedia.org/wiki/दर्शनशास्त्रं" इत्यस्माद् प्रतिप्राप्तम्