"अल्लाह्" इत्यस्य संस्करणे भेदः

Fixed typo
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः ५:
 
== शब्दोत्पत्तिः==
[[चित्रम्:Arabic components (letters) in the word Allah.svg|thumb|right|240px| [[अरबीभाषा|अरबीभाषया]] लिखितः '''आल्लह्अल्लाह्''' नाम्नः अंशसमूहः -<br />१। आलिफ़्अलिफ़्<br />२। हामजातुल्हम्जतुल् वासल्वसल् (همزة وصل‎‎)<br />३। लाम्<br />४। लाम्<br />५। ताशदीद्तश्दीद् (شدة‎) <br />६। खाडाखडा आलीफ़्अलीफ़् (ألف خنجرية‎‎) <br />७। हा]]
 
''आल्लाह्अल्लाह्'' अयं शब्दः [[अरबीभाषा|अरबी]] । ''आल्अल्''+ ''इलाह् '' इत्यनयोः पदयोः समन्वये 'आल्लाह्अल्लाह्' इति निष्पन्नः । पूर्वपदम् 'आल्अल्' इत्यस्य अर्थः ''सुनिर्दिष्टः'' वा ''एकमेव''। परपदं 'इलाह्' अर्थ्यात्अर्थात् इश्वरःईश्वरः सृष्टिकर्ता वा । तर्हि शब्दद्वयस्य सम्मिलितरूपस्य अर्थः भवति 'एकमेव इश्वरः' 'एकेश्वरः' वा({{lang|grc|ὁ θεὸς μόνος}}, ''ho theos monos'')<ref name="EoI">L. Gardet, ''Allah'', Encyclopaedia of Islam</ref>। समाना व्युत्पात्तिः इतरेष्वपि सेमिटिक्-भाषासु लभ्यते । उदाहरणरूपेण यथा -हीब्रू तथा आरामैक्-भाषा <ref name=autogenerated1>Columbia Encyclopaedia says: Derived from an old Semitic root referring to the Divine and used in the Canaanite ''El'', the Mesopotamian ''ilu'', and the biblical ''Elohim'' and ''Eloah'', the word Allah is used by all Arabic-speaking Muslims, Christians, Jews, and other monotheists.</ref>। प्राचीनहीब्रू भाषायां अधिकस्थलेषु बहुवचने अयं शब्दः प्रयुक्तः ''एलोहिम्'' {{Unicode|אֱלֹהִ֔ים}}(परन्तु अर्थः एकवचने ) आसीत् । एवञ्च आरामैक् भाषया अस्य शब्दस्य रूपं - ''{{Unicode|ʼĔlāhā}}'' {{lang|arc|ܐܠܗܐ}} वा ''{{Unicode|ʼAlâhâ}}'' {{lang|arc|ܐܲܠܵܗܵܐ}} । किन्तु अयं शब्दः सर्वासु भाषासु अपि समार्थकः , '''एकेश्वरः'''<ref name="cal">[http://cal1.cn.huc.edu The Comprehensive Aramaic Lexicon] – Entry for ''{{Unicode|ʼlh}}''</ref> । [[सिक्खमतम्|सिक्ख]]जनानां पवित्रग्रन्थः ''गुरु ग्रन्थ साहिब्'' मध्ये अयं शब्दः ''आल्लाह्अल्लाह्''({{lang-pa|ਅਲਹੁ}}) ४६ वारम् उल्लिखितः अस्ति ।
 
[[इस्लामतम्|इस्लाम्]] पूर्व-आरबदेशेष्वापि 'आल्लाह्अल्लाह'' पदस्य व्यवहारः आसीत् । परन्तु शक्तिसम्पन्नः पुरुषः इत्यस्मिन् अर्थे प्रयुज्यते स्म<ref name=autogenerated2>L. Gardet, "Allah", ''Encyclopedia of Islam''</ref><ref name="smith">{{cite encyclopedia |last= Smith |first= Peter |encyclopedia= A concise encyclopedia of the Bahá'í Faith |title= prayer |year= 2000 |publisher=Oneworld Publications |location= Oxford |isbn= 978-1-85168-184-6 |pages= 274–275}}</ref> ।
''आल्लाह्अल्लाह्'' (एका देवता इति रूपेण) धारणा विभिन्नधर्मे विभिन्नः । [[इस्लामतम्|इस्लामे]] 'आल्लाह्अल्लाह्' शब्देन एकः, अद्वितीयः एवम् अविनश्वरः इश्वरः इति सुच्यते । तथा समस्तस्वर्गीयगुणवाचकः एकसत्तायाः नामरूपेण संज्ञायितः 'आल्लाह्अल्लाह्' इति शब्दः<ref name="Tao-Islam">{{Cite book
| last =Murata
| first =Sachiko
पङ्क्तिः ३०:
| url =
}}</ref>
इस्लामिक् भाषानुसारं 'आल्लाह्अल्लाह्' एकः अद्वितीयश्च, समस्तजगतः सृष्टिकर्ता, सर्वत्रविराजमानः ईश्वरः । एतस्मात् वर्तमानयुगस्य अरबदेशीयाः क्रैस्ताः भिन्नत्वं प्रतिपादयितुं ''{{transl|ar|DIN|Allāh al-ʾAb}}'' ({{lang|ar|الله الأب}}, "God the Father" (अर्थ्यात्अर्थात्, ''ईश्वर-पिता'') शब्दस्य प्रयोगं कुर्वन्ति<ref name="Cambridge">{{cite book |author=Lewis, Bernard; Holt, P. M.; Holt, Peter R.; Lambton, Ann Katherine Swynford |title=The Cambridge history of Islam |publisher=University Press |location=Cambridge, Eng |year=1977 |page=32 |isbn=978-0-521-29135-4 |oclc= }}</ref> ।
 
 
==टिप्पणी ==
"https://sa.wikipedia.org/wiki/अल्लाह्" इत्यस्माद् प्रतिप्राप्तम्