"ओष्ठः" इत्यस्य संस्करणे भेदः

(लघु) ↓ Naveen Sankar इत्यनेन अधरम् इति पृष्ठम् ओष्ठः इत्येतत् प्रति चालितं, अनुप्रेषणम् अतिक्रम्य
No edit summary
पङ्क्तिः १:
[[चित्रम्:Pouty lips.jpg|thumb|right|200px|मानवस्य ओष्ठःओष्ठौ]]
 
अयम् ओष्ठः अपि [[शरीरम्|शरीरस्य]] किञ्चन अङ्गम् अस्ति । सर्वस्य अपि प्राणिनः ओष्ठद्वयम् भवति । अयम् ओष्ठः अपि कतिपय (उ | ऊ! | प् | फ् | ब् | भ् | म् | व् ) अक्षराणाम् उद्भवस्थानम् । अयम् ओष्ठः आङ्ग्लभाषायां Lip इति उच्यते ।
"https://sa.wikipedia.org/wiki/ओष्ठः" इत्यस्माद् प्रतिप्राप्तम्