"छान्दोग्योपनिषत्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २०:
==विषयव्याप्तिः==
==१-५ अध्यायाः==
वागभिमानिनी [[सरस्वती देवी| सरस्वती]] मुख्यप्राणौ च दम्पती । ऋगभिमानिनी सरस्वती सामाभिमानी प्राणश्च नित्यदम्पती । एते ओङ्कारवाच्यं हृदयसन्निहितम् अक्षरनामकं भगवता सायुज्यं प्राप्नुवन्ति ।
:तद्वा एतन्मिथुनं यद्वाक् च प्राणश्च ऋक् च साम च ।
:तदेतन्मिथुनमोमित्येतस्मिन्नक्षरे संसृज्यते ॥ (छा उ अ-१-ख-१-म-४)
पङ्क्तिः ३५:
:वैश्वानरविद्या (अ ५ - ख ११) इत्यादयः उपासनाविधयः अत्र विवृताः सन्ति ।
==६,७,८ अध्यायाः==
एतेषु अध्यायेषु तत्त्वविचाराः उपदिष्टाः सन्ति । '''तत् त्वमसि''' इत्येतत् प्रसिद्धं वाक्यं षष्ठाध्याये निरूपितमस्ति । अस्मिन् प्रकरणे ९ दृष्टान्ताः प्रदत्ताः सन्ति -
:पक्षी बद्धा रज्जुश्च
:विविधाः पुष्परसाः
पङ्क्तिः ४५:
:रोगी तस्य प्राणनियन्त्रकदेवता च
:चोरः तेन अपहृतं वस्तु च
सप्तमोध्याये भूमोपासनं[[पृथ्वी|भूमो]]पासनं विवृतम् । अस्मिन् सनत्कुमार-नारदयोः[[नारदः|नारद]]योः संवादः वर्तते । देवता-तारतम्यपरिमाणम् अत्र विस्तृतरूपेण प्रदत्तमस्ति ।<br />
अष्टमोध्याये दहरविद्या वर्णिता अस्ति । हृदये विद्यमानः दहराकाशः (अल्पावकाशः) न परब्रह्म । दहराकाशे विद्यमानः महाकाशः एव परब्रह्म इति अत्र प्रतिपादितम् ।
ब्रह्मचर्यस्य[[ब्रह्मचर्याश्रमः|ब्रह्मचर्य]]स्य विषये मनोहारकं विवरणम् अस्य अध्यायस्य ५ खण्डे उपलभ्यते । ब्रह्मचर्यं नाम कायेन वाचा मनसा परमात्मनः प्राप्त्यै अनुष्ठानम् ।<br />
अस्मिन् अध्याये चतुर्मुखब्रह्मणा इन्द्र-विरोचनयोः कृते कृतः उपदेशः विद्यते । तत्त्वज्ञानस्य प्राप्त्यै समीपम् आगतवन्तौ तौ उभौ उद्दिश्य चतुर्मुखब्रह्मणा एकमेव वाक्यम् उपदिष्टम् - '''य एषोऽन्तरक्षिणि पुरुषो दृश्यते एष आत्मेति होवाच''' इति । उभौ अपि स्वयोग्यतानुसारम् अवगतवन्तौ । <br />
अष्टमाध्याये लभ्यमानानि उपनिष्द्वाक्यानि तत्त्वविचारस्य दृष्ट्या नितरां महत्त्वं प्राप्नोति । तेषु इदमेकं वाक्यम् -
"https://sa.wikipedia.org/wiki/छान्दोग्योपनिषत्" इत्यस्माद् प्रतिप्राप्तम्