"पुदुच्चेरी" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ५८:
== सर्वकारस्य आधिकारिकभाषाः ==
[[चित्रम्:Pondicherry map.png|thumb|पाण्डीचेरी-केन्द्रशासितप्रदेशः]]
पुदुचेर्याः आधिकारिकाः भाषाः नाम [[तमिळ्]] (८९%), [[मलयाळम्]] (३.८%), [[तेलुगु]] (२.९% ), [[फ्रेञ्चभाषा]] (१%) । प्रत्येकस्मिन् मण्डले भाषास्थितिः परिवर्त्यते । मण्डलानां परस्परसम्पर्काय आङ्ग्लभाषा उपयुज्यते । पाण्डीचेरी-कारैकल्-मण्डलाभ्यां सह व्यवहारावसरे तमिळुभाषा उपयुज्यते । पाण्डिचेरी, कारैकाल्, यानं मण्डलेषु तेलुगुभाषा अधिकतया उपयुज्यते । माहे, पाण्डीचेरीप्रदेशयोः मलयाळभाषा उपयुज्यते ।
 
पुदुचेर्यां फ्रेञ्चभाषा अपि आधिकारिकभाषा वर्तते ।१६७३ तः १९५४ पर्यन्तं आधिकारिकभाषा आसीत् । सा रक्षिता अस्ति अद्यत्वे अपि ।
"https://sa.wikipedia.org/wiki/पुदुच्चेरी" इत्यस्माद् प्रतिप्राप्तम्