"बन्नेरुघट्ट-राष्ट्रिय उद्यानम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २:
[[चित्रम्:Leopard.jpg|thumb|]]
==पशुसंरक्षणाऽभयारण्यम् (केन्द्रम्)==
बन्नेरुघट्ट्-पशुसंरक्षणाऽभयारण्यं भारतीय श्वेतव्याघ्रान् , [[व्याघ्रः|व्याघ्रान्]] ,सिंहान्, अन्ये सस्तनिजन्तुविशेषान् च संरक्षितमस्ति। के.एस्.टि.डि.सि (KSTDC) एषा संस्था धनसहायं रक्षणंच करोति। भारतीय अरण्यविभागेन प्रमाणितं भवति ।
 
==विवादः==
११९२ संवत्सरे बिल्ल नामकलघुबालकः व्याघ्रेण मारितः । अरण्यविभागीय जानानां निर्लक्षेण एषा घटना घटिता। एषा घटना रक्षणाविषये निर्वहणविषयेशु च प्रश्नानां उद्गमने कारणीभूता।