"बन्नेरुघट्ट-राष्ट्रिय उद्यानम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{EngvarB|date=September 2013}}
{{Use dmy dates|date=September 2013}}
 
{{Infobox protected area
| name = '''Bannerghatta Biological Park'''
| map = India Karnataka
| map_width = 225
| label = Bannerghatta Biological Park
| label_position = right
| iucn_category = II
| location = [[Karnataka]], India
| nearest_city = [[Bangalore]]
| lat_d = 12
| lat_m = 48
| lat_s = 03
| lat_NS = N
| long_d = 77
| long_m = 34
| long_s = 32
| long_EW = E
| area = 104.27 km².
| established = 1974
| visitation_num =
| visitation_year =
| governing_body = [[Ministry of Environment and Forests]], [[Government of India]]
| url = http://bannerghattabiologicalpark.org
}}
'''बन्नेरुघट्ट-राष्ट्रिय उद्यानवनं''' [[भारतम्|भारतदेशस्य]] [[कर्णाटकराज्यम्|कर्नाटकराज्ये]] [[बेङ्गळूरु|बेंगलूरुमहानगरस्य]] दक्षिणभागे २२ कि.मि.दूरे अस्ति । बेंगलूरुतः प्रायः सार्धएकहोराप्रयाणकालः अपेक्षितः भवति । पशुविशेषाणां रक्षणार्थं अत्यन्तश्रेष्ठपर्वतप्रदेशविशेषः। २५,००० (१०४.२७ कि.मि ) परिमिते प्रदेशे पशुशास्त्रीय उद्यानं अस्य नगरस्य यत्रिकाणां अत्यन्तं रमणीयस्थलं भवति।
[[चित्रम्:Leopard.jpg|thumb|]]