"मुत्तुस्वामी दीक्षितः" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः २९:
दीक्षितः स्वस्य जीवनान्तं देवताराधकः आसीत् । मृदुहृदयी, करुणालुः च आसीत् । स्वशिष्यस्य उदरवेदानायाः परिहारार्थं तस्य कुण्डल्यां गुरुशनिग्रहयोः बलं वर्धयितुं गुरुशन्योः विषये कृतिं रचितवान् । मन्त्रैः यथा देवताः प्रसन्नाः कर्तुं शक्यते तथैव सङ्गीतेनापि दैवं साक्षात्कर्तुं शक्यते इति शिष्यम् उपदिष्टवान् । गाने लीनस्य शिष्यस्य उदरवेदना उपशान्ता अभवत् । [[ज्योतिश्शास्त्रम्|ज्योतिश्शस्त्रस्य]] विशेषान् सर्वान् मेलयित्वा नवग्रहकृतीः रचयित्वा दीक्षितः मन्त्रोनुष्ठानस्य फलं नादोपासनया एव कर्तुं शक्यते इति साधारं दर्शितवान् । एताः कृतयः सङ्गीतलोके अत्यन्तं श्रेष्टाः कृतयः इति परिगणिताः । श्रीचक्रस्य उपासनायां देव्याः आराधनं विविधरीत्या भवति । अत्रः देव्याः नव आवरणानां पूजा भवति । प्रत्येकम् आवरणपूजायाः विधानं नाम शक्तिः च विभिन्नाः भवन्ति । अत्र नवचक्राणां पूजायाः पश्चात् एव देव्याः अनुग्रहः लभते इति विश्वासः । नवावरणयुक्तस्य श्रीचक्रस्य उपासना एव श्रीविद्या । सा ललिताम्बिका, जगन्माता, पराशक्तिः बिन्दुरूपेण श्रीचक्रे विराजते । असदृश्याम् अत्यन्तम् उत्कृष्टायां नवावरणकृतौ दिक्षितः देव्याः आराधनं सौन्दर्यं च मनोहरतया वर्णितवान् ।
==कैवल्यम्==
आश्वीजबहुलचतुर्दश्यां [[नरकचतुर्दशी]]पर्वदिने दीक्षितः जगन्मात्रे विशेषपूजां समर्प्य सर्वशिष्यान् आहूय स्वरचितां " नीनाक्षि मुदं देहि " इति कृतिं पूर्वीकल्याणीरागे वीणया वादयन् सर्वान् गातुम् अवदत् । " मीनलोचनि पाशमोचनि " इति पल्लवीं पुनःपुनः गापयन् वीणां त्यक्त्वा तम्बुरस्वरं श्रुण्वन् जगन्मातुः उत्सङ्गे पतितवान् । तत्रैव मुत्तुस्वामीदीक्षितस्य आत्मा मात्रे लीनः अभवत् । [[सङ्गीतम्|सङ्गीतक्षेत्रे]] [[दीपावली|दीपावलीं]] दीक्षितदिनम् इति आचरन्ति ।
 
==बाह्यानुबन्धाः==
"https://sa.wikipedia.org/wiki/मुत्तुस्वामी_दीक्षितः" इत्यस्माद् प्रतिप्राप्तम्