"बन्नेरुघट्ट-राष्ट्रिय उद्यानम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{Infobox protected area
| name = '''बन्नेरुघट्ट-राष्ट्रिय उद्यानम्'''
| name = '''Bannerghatta Biological Park'''
| map = India Karnataka
| map_width = 225
पङ्क्तिः २०:
| visitation_num =
| visitation_year =
| governing_body = [[Ministry of Environment and Forests]], [[Government of India]]भारतीयसर्वकारः
| url = http://bannerghattabiologicalpark.org
}}
पङ्क्तिः ४९:
 
==जैविकाभयारणयम्==
उद्यानस्यपरितः विद्यमान जैविकाभयारणयप्रदेशः अरण्यविभागीयः भवति । अयञ्च प्रदेशः एतेषां गजादीनां,व्याघ्राणां,हरिणाद्यन्यप्राणीनाञ्च वासस्थलं भवति । एतत् अभयारण्यं गजानां विहारस्थलं भवति। सत्यमङ्गलारण्यस्य बन्नेरुघट्टपर्वतगमनाय वेनाडुतः सम्पर्कः कल्पितमस्ति । विशेष सूचनाप्रकारं प्रयाणसमये जैविकाभयारण्यस्य परितः बन्नेरुघट्ट-आनेकल्ल् मार्गेषु [[गजः|गजाः]] अटन्तः भवन्ति इति । एकदा पाटषालायाः दिनत्रयात्मकः विरामः आसीत्, तदा एकः चित्रकः तस्य शिशुभिः सः सञ्चरन् असीत् इति वार्ता प्रकटिता आसीत् ।
 
[[वर्गः:बेङ्गळूरुनगरस्य उद्यानानि]]