"राघवेन्द्रस्वामी" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २२:
श्रीसुधीन्द्रस्वामिनः वेदान्तसाम्राज्ये योग्य-उत्तराधिकारिणः अन्वेषणसमये तस्य स्वप्ने श्री मूलदेवः वेङकटनाथं शिष्यरूपेण स्वीकर्तुं सूचितवान् । एतं विषयं सुधीन्द्रतीर्थस्वामी वेङकटनाथं सूचितवान् । वेङकटनाथः कुटुम्बं स्मृत्वा नकारं सूचितवान् । किन्तु गृहे साक्षात् सरस्वती देवी संन्यासाश्रमं स्वीकर्तुम् अनुज्ञां दत्तवती । एतेन मनसः परिवर्तनं भूत्वा वेङकटनाथः सुधीन्द्रनाथस्वामिनं संन्यासदीक्षां दातुं विज्ञापितवान् । तदनुगुणं फाल्गुणशुद्धद्वितीयायां [[तञ्जावूरु]]नगरे रघुनाथभूपालस्य तथा श्रेष्ठानाम् अनेकेषां विदूषाम् , आचार्याणां च सम्मुखे सुधीन्द्रस्वामी संन्यासदीक्षां दत्त्वा वेङ्कटनाथस्य राघवेन्द्रस्वामी इति नामकरणं कृत्वा प्रणवमन्त्रोपदेशपूर्वकं वेदान्तसाम्राज्ये पट्टाभिषेकं निर्वर्तितवान्।
वेङकटनाथस्य पत्नी संन्याश्रमस्य वार्तां श्रुत्वा खेदेन कूपे पतनपूर्वकम् आत्महत्यां कृत्वा पिशाचजन्म प्राप्य राघवेन्द्रस्वामिनः समीपम् आगतवती । तस्याः दुरवस्थां दृष्ट्वा राघवेन्द्रस्वामी तीर्थं तस्याः उपरि संप्रोक्ष्य मोक्षं प्रापितवान् ।
 
==बाह्यसम्पर्कतन्तुः==
*[http://www.srsmutt.org/ Official website of Sri Raghavendra Swamy Mutt Mantralayam]
*[http://www.gururaghavendra.org/ Sister website maintained by Mutt]
*[http://www.appanacharya.org/ Details on Appanacharya]
*[http://www.navabrindavanam.com/ Details about Sri Ragavendra swamy's Guru]
*[http://www.patwari.org/ Website dedicated to GuruRaya]
*[http://mantralaya.patwari.org/ Mantralaya Series]
*[http://purushasookta.patwari.org/ PURUSHASOOKTA explanatory definition written by Sri Raghavendrateertharu]
*[http://raghvendravijaya.patwari.org/ Raghvendra Vijaya composed by Sri GuruJagannath Dasaru]
*[http://jayatheerthvijay.patwari.org/ life story about Jaiteertharu,sixth pontiff of Sri Madacharya Peetha]
*[http://www.dvaita.org/scholars/raghavendra/index.shtml A page on Sri Raghavendra at Dvaita.org]
*[http://www.hindu.com/thehindu/fr/2002/10/18/stories/2002101801350500.htm Article about Mantralaya]
*[http://www.bichali.org/ Bichali's official website]
* http://sriraghavendratemple.org/
* http://aalayamkanden.blogspot.com/
*[http://gururayar.in/ Sri Lakshmi Nrsimhar Guru Raghavendra Trust, Kanchipuram, TN, India]
 
[[वर्गः:आधुनिकगुरवः]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:मध्ययुगीयधार्मिकव्यक्तयः]]
"https://sa.wikipedia.org/wiki/राघवेन्द्रस्वामी" इत्यस्माद् प्रतिप्राप्तम्