"प्रक्षेपणक्रीडा" इत्यस्य संस्करणे भेदः

पङ्क्तिः ६:
 
==लोहपिण्डप्रक्षेपणम्==
[[चित्रम्:EVD-bala-004.ogv|200px|right|thumb|लोहपिण्डप्रक्षेपणम्]]
सर्वतः प्रथमं पाषाण-खण्ड-प्रक्षेपणस्य प्रतियोगिता आयरलैण्ड -स्काटलैण्डयोः समभवत् । इत्यमेव लोहपिण्डस्य दूरे प्रक्षेपणं डर्विन-विश्वविद्यालये समारभत प्रतियोगिता चास्यामेरिकायां सन् १८७६ तमे वत्सरे समपद्यत । तत्र ७ फीटमित परिधौ स्थित्वा १६ पौण्डमितभारवतो लोहपिण्डस्य प्रयोगः कृतो दूरता चास्य ३२ फीटमिताऽभूत्, इयं प्रवृत्तिः सततं वर्धमाना सन् १६८० तमे हायनेऽमेरिकायाः ‘एफ. एल. लम्ब्रेचट’ महाशयस्य ४० फीटमितेन प्रक्षेपणेन फलिता । ततः परं राल्फरोजः’ ५१ फीटमितं, सन् १६४८ तमवत्सरे ‘चार्ल्स फोन विले’ महोदयः ५८ फीट ३/४ इञ्चमितं तथा सन् १६६८ तमवर्षे मेक्सिको -विश्वक्रीडोत्सवेऽमेरिकाया एव ‘रेडिमैटसनः’ ६७ फुट ४ ३/४ इञ्चमितं लोहपिण्डं प्रक्षिप्य कीर्तिमानमस्थापयत् ।
 
"https://sa.wikipedia.org/wiki/प्रक्षेपणक्रीडा" इत्यस्माद् प्रतिप्राप्तम्