"प्रक्षेपणक्रीडा" इत्यस्य संस्करणे भेदः

पङ्क्तिः १०:
 
==लोहश्रृङ्खलापिण्डप्रक्षेपणम्==
[[चित्रम्:Hammerthrow wire.jpg|200px|right|thumb|लोहश्रृङ्खलापिण्डप्रक्षेपणम्]]
इदं भारतीयपरम्परायां ‘गुलेल’ नाम्ना विख्यातस्य पाषाणखण्ड्प्रेक्षेपण्-साधनस्यानुकरणं विद्यते । पूर्वं केदारस्यैकस्मिन् भागे स्थितः कृषकः क्षेत्रे वृक्षे वा धान्यफलादीन् भोक्तुं समागतान् पक्षिण उड्डाययितुं दृढसूत्रनिर्मितक्षेपण्या गुलिकाक्षेपणं करोति स्म । कालान्तरेण परिष्कारपरम्परयाऽयः पिण्डप्रक्षेपणकला विकसिता । विंश्यां शत्यामेव विकासं प्राप्तेयं कलाऽऽयरलैण्डदेशीयस्य ‘जान फ्लेगन्’ -स्य सन् १६०६ तमे वर्षे १८४ फट ४" मिते दूरवर्तिनि स्थले पूर्वमयोगोलवक्षेपणात् प्रारभ्य साम्प्रतं विश्वकीर्तिमानरुपेण ७३ ७६ मीटरपर्यन्तं तस्य प्रापणेन प्रथिता । हंगरी-रुस-चापान- अमेरिकादिदेशवास्तव्या अस्यां कलायां रुचिं धारयन्ति ।
 
"https://sa.wikipedia.org/wiki/प्रक्षेपणक्रीडा" इत्यस्माद् प्रतिप्राप्तम्