"मुण्डकोपनिषत्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
[[File:Golden Aum.png|180px|right]]
'''मुण्डकोपनिषत्''' (Mundakopanishat) प्रमुखासु दशसु [[उपनिषदः|उपनिषत्सु]] अन्यतमा । अस्याम् उपनिषदि त्रीणि मुण्डकानि विद्यन्ते । प्रतिमुण्डकं खण्डद्वयं विद्यते । आहत्य ६४ मन्त्राः विद्यन्ते । <br />
 
[[अथर्ववेदः|अथर्ववेदीया]] इयमुपनिषत् मन्त्रस्थानीया विद्यते । अत्र आदौ ऋषिपरम्परया [[ब्रह्मविद्या]]याः प्राप्तिः कथं जाता इति दर्श्यते । तत्र तावत् सर्वेषां देवानां समुदाये प्रथमत्वेन परमात्मनः सकाशात् [[ब्रह्मा]] सम्बभूव । असौ सम्पूर्णविश्वस्य ब्रह्माण्डस्य कर्ता भुवनस्य च पालकः आसीत् । सः स्वस्य ज्येष्ठपुत्राय [[अथर्वमहर्षिः|अथर्वमहर्षये]] ब्रह्मविद्याम् उपदिष्टवान् । तदनन्तरम् [[अङ्गिमुनिः]], [[सत्यवाहः]], अङ्गिरो नाम महर्षिः च ब्रह्मविद्यां प्राप्तवन्तः । अनन्तरं [[शौनकः]] यथाशास्त्रम् अङ्गिरमुपसद्य कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति इति जिज्ञासां प्रदर्शितवान् । तदा [[गुरुः]] परापरविद्यायाः उपदेशं कृतवान् ।
"https://sa.wikipedia.org/wiki/मुण्डकोपनिषत्" इत्यस्माद् प्रतिप्राप्तम्