"भारतीयराष्ट्रियकाङ्ग्रेस्" इत्यस्य संस्करणे भेदः

अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः ३५:
 
==स्वातन्त्र्योत्तरम्==
गान्धिमहोदयस्य अनेकेषां नेतॄणाम् अभिप्रायः एवमासीत् यत् भारतस्य स्वातन्त्र्योत्ततम्स्वातन्त्र्योत्तरम् अयं पक्षः विगलितः भवेत् । किन्तु स्वातन्त्र्योत्तरम् अनेकवर्षाणि काङ्ग्रेस् पक्षः [[जवाहरलाल नेहरू|जवाहर लाल नेह्रू]] इत्यस्य नेतृत्वे केन्द्रसर्वकारे अधिकारारूढः आसीत् । तदुत्तरनेतारः [[लाल बहादूर शास्त्री|लालबहाद्दूर सास्त्री]], [[इन्दिरा गान्धी|इन्दिरा गेण्डिःगान्धी]], [[पी वी नरसिंह राव्|पि.वि.नरसिंह राव्]], [[राजीवगान्धिः|राजीव गेण्डिःगान्धी]] [[मनमोहन सिंह|मनमोहन सिंहः]] (सध्यः कालीनः प्रधानमन्त्री) इत्यादयः । ८०तमे दशके प्रधानस्य काङ्ग्रेस् पक्षस्य काङ्ग्रेस् ऐ (I) इति नामाङ्कितम् । आङ्ग्लभाषायाः ऐ इत्यक्षरम् अत्र इन्दिरा इति पदं सूचयति । तदनन्तरकाले काङ्गेस् पक्षा बहुधा विभक्तः प्रत्येकतां सूचयितुम् एवमेव आवरणे आङ्ग्लाक्षरेण सूचनस्य पद्धतिः उपयुक्तः । क्रि.शा.१९९०तमे वर्षे निर्वाचनायुक्तः [[टि.एन्.शेषन्]] महोदयः काङ्ग्रेस् (ऐ) पक्षस्य ऐ निष्कासयितुम् असूचयत् । अतः पुनः भारतीयराष्ट्रियकाङ्रेस् इत्येव नामाङ्कितम् अभवत् । काङ्ग्रेस् पक्षस्य विभागेन अस्य मूलशक्तिः क्षीणा भूत्वा निर्वाचनेषु बहुमतं प्राप्तुम् अशक्यम् अभवत् । अतः बहुधा अन्यैः वामपथस्य पक्षाणां समवलम्बनेन सर्वकारस्य रचनं सञ्जातम् । अस्य काङ्ग्रेस् पक्षस्य प्रकृता नेत्री [[सोनिया गान्धी|सोनिया गेण्डिःगान्धी]]। इयं भूतपूर्वप्रधानमन्त्रिणः [[राजीवगान्धिः|राजीव गेण्डिगान्धी]]महोदयस्य पत्नी । तस्याः मूलः देशः [[इटली]] ।
[[चित्रम्:1st INC1885.jpg|thumb|150px|भारतीयराष्ट्रियकाङ्ग्रेस्पक्षस्य ध्वजः]]
 
"https://sa.wikipedia.org/wiki/भारतीयराष्ट्रियकाङ्ग्रेस्" इत्यस्माद् प्रतिप्राप्तम्