"वैष्णवसम्प्रदायः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १७:
यथा श्रीनृसिंहतापनीय -रामतापनीय-श्रीदत्तोपनिषद: । अवतारवर्णनेन सह आसूपनिषत्सु उपासनापद्धतिरेव मुख्यतेनोपदिष्टा । विष्णोरवतारा बहव एव विद्यन्ते । केषुचित् पुराणेषु दश । श्रीमद्भागवते पुन: चतुर्विंशतिरवतारा वर्णिता: । तत्र श्रीदाशरथिरामस्य श्रीकृष्णस्य च उपासना बहुलप्रचारा । एतस्य ब्रह्मरूपविष्णो: सत्स्वरूपविज्ञाने न वेदादन्यत् किमपि प्रमाणमस्ति । तस्माद्वेदानभ्यस्य तद्गतरहस्यविज्ञानाय तदविरोधिस्मृतिपुराणादिशास्त्राण्यधीत्य स्वश्रेय: सम्पादने मनुष्यान् यथावत् प्रेरयतु भगवान् विष्णुरिति शम् ॥
*सौजन्यम् – जाह्नवी विद्युन्मानपत्रिका
 
==External links==
*[http://hinduism.iskcon.com/tradition/1201.htm Vaishnavism]
*[http://www.dvaita.org/docs/srv_faq.html Who is Vishnu? Vaishnava FAQ] (dvaita.org)
*[http://nathamuni-alavandar.org/ Nathamuni-Alavandar.org - Dedicated to Shriman Nathamunigal and Shri Alavandar]
*[http://vaishnavparivar.info Portal for Vaishnav] An Exclusive Portal dedicated to Vaishnavism
*[https://sites.google.com/site/vaishnavismeclass/ Portal for Vaishnavism eClass] Online elearning of Divya prabandham by themes.
*[http://www.ramanuja.org/sv/bhakti/archives/oct97/0087.html] Sudarsanar refutes the idea of Ramalingam
 
[[वर्गः:हिन्दुधर्मः]]
"https://sa.wikipedia.org/wiki/वैष्णवसम्प्रदायः" इत्यस्माद् प्रतिप्राप्तम्