"वैष्णवसम्प्रदायः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १५:
“तत्तदिदस्य पौस्यं गृणीमसीनस्य त्रातुरवृकस्य मीढुष:” । इत्यत्र वज्रेण युध्यमनस्य (सीमस्य=) अन्नस्य संरक्षितु: अयं बलविभवोऽस्माभि: स्तूयते (तत् तद् अस्य विष्णो: पौंस्यं=बलं गृणीम=गिरा वर्णयाम:) इति प्रत्यपादि । तथा चैतावान् विष्णु: संसेव्य एवेत्याह भगवान् वेद: “महे शूराय विष्णवे चार्चत” (विष्णुसूक्तम्) । अथ ते विष्णो विदुषाचिदर्घ्य: स्तोमो यज्ञश्च राध्यो हविष्मता” (वि.सू) इत्यादिभिर्विष्णुप्रीतये [[यज्ञः]] कर्तव्य इति ज्ञायते । एवं च सुकृतकारिणे विष्णुरधिकं श्रेय: प्रत्यर्पयतीति प्रतिपादयतीयं श्रुति: - विष्णुसूक्तेषु - “इन्द्राय विष्णु: सुकृते सुकृत्तर:” इति । एतादृश: परमात्मा विष्णुर्विश्वस्य धारक इति “एको दधार पृथिवीमुत द्याम्” इति श्रुतिवाक्येन विज्ञायते । विष्णो: स्तुतिकर्तारो भक्ता: शाश्वतपदं प्राप्नुवन्तीति “ध्रुवासोऽस्य कीरयो जनास:” (अस्य विष्णो: कीरय:=स्तोतार: जनास:=जना: ध्रुवास:=ध्रुवा: शाश्वता: भवन्तीति शेष:) इत्यनेन सूच्यते । एवं च महान्तमेनं विष्णुं स्तौति भगवती श्रुति: । “किमिते विष्णो परिचक्ष्यं भूत्प्रद्वक्षे शिपिविष्टो अस्मि” = हे विष्णो इत: परं किं वक्तव्यम्? साक्षात् त्वमेव अहमस्मि । अर्थात् त्वयि मम वयो भवत्विति । विष्णोरितरे श्रीनृसिंहादयोऽवतारा: [[पुराणानि|पुराणेषु]] यथा वर्णितास्तथा तत्तुदुपनिषत्स्वपि वर्णिता: ।
==उपसंहारः==
यथा श्रीनृसिंहतापनीय -रामतापनीय-श्रीदत्तोपनिषद: । अवतारवर्णनेन सह आसूपनिषत्सु उपासनापद्धतिरेव मुख्यतेनोपदिष्टा । विष्णोरवतारा बहव एव विद्यन्ते । केषुचित् पुराणेषु दश । [[श्रीमद्भागवतपुराणम्|श्रीमद्भागवते]] पुन: चतुर्विंशतिरवतारा वर्णिता: । तत्र श्रीदाशरथिरामस्य [[कृष्णः|श्रीकृष्णस्य]] च उपासना बहुलप्रचारा । एतस्य ब्रह्मरूपविष्णो: सत्स्वरूपविज्ञाने न वेदादन्यत् किमपि प्रमाणमस्ति । तस्माद्वेदानभ्यस्य तद्गतरहस्यविज्ञानाय तदविरोधिस्मृतिपुराणादिशास्त्राण्यधीत्य स्वश्रेय: सम्पादने [[मनुष्यः|मनुष्यान्]] यथावत् प्रेरयतु भगवान् विष्णुरिति शम् ॥
*सौजन्यम् – जाह्नवी विद्युन्मानपत्रिका
 
"https://sa.wikipedia.org/wiki/वैष्णवसम्प्रदायः" इत्यस्माद् प्रतिप्राप्तम्