"यूरोपखण्डः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
}}
 
यूरोपखण्डः (Europe) सप्तमहाखण्डेषु अन्यतमः । ३७ राष्ट्रैः युक्तः अस्ति अयं खण्डः १०,६००,००० चतुरस्रकिलोमीटर्मितेन विस्तारेण युक्तः अस्ति । दक्षिण-पूर्व-मध्य-वायव्य-उत्तरसमुद्रप्रदेशाः इति अयं खण्डः परिगणयितुं शक्यः । अस्य खण्डस्य जनानां बाह्यलक्षणस्य अनुगुणं काकेसायिड्, नार्डिक्, आल्पैन्, अर्मेनायिड् इत्येते प्रकाराः दृश्यन्ते । अत्र जर्मेनिक्, स्लाव्, केल्टिक्, रोमेण्टिक् इत्यादयः विविधाः भाषाः विद्यन्ते अस्मिन् ।
==वैशिष्ट्यम्==
क्षेत्रफलाधारेण युरोपखण्डः द्वितीयक्षुद्रतमखण्डः। अस्य व्याप्तिः १०,१८०,००० वर्गकिलोमीटर्-परिमितम् । समग्रपृथिव्याः २%(शतांशः) भू-भागस्य ६.८% युरोपखण्डः अधिकरोति। युरोपखण्डस्य पञ्चाशत्सु (५०) देशेषु रूसदेशः बृहत्तमः। जनसंख्याविचारे अपि तस्यैव (रूसदेशस्य) प्रभुत्वम् अस्ति। 'वैटिकन् नगरम्' इति युरोपखण्डस्य क्षुद्रतमदेशः। एशिया-आफ्रिकाखण्डयोः अनन्तरं युरोपखण्डैव सर्वाधिकजनसंख्यायुक्तः खण्डः। वर्तमान-समग्रजनसंख्यायाः ११% युरोपखण्डस्यैव योगदानम्। पूर्वं तु १९०० वर्षे २५% योगदानम् आसीत्।<br />
"https://sa.wikipedia.org/wiki/यूरोपखण्डः" इत्यस्माद् प्रतिप्राप्तम्