"प्राचीनभूगर्भशास्त्रम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ७:
:'''मध्ये समन्तादण्डस्य भूगोलो व्योम्नि तिष्ठति ॥ इति ॥'''
 
भूमिः [[पञ्चभूतानि|पञ्चभूतात्मिका]], कपित्थफलाकारिका च इति अत्र स्पष्टतया निरुपितम् अस्ति । कपित्थफलाकाराकत्वं नाम दैर्ध्याधिक्ययुक्तगोलत्वम् । भूकेन्द्रं प्रति सर्वम् आकृष्टं भवति । अन्यत् किमपि अनाश्रित्य आकर्षणशक्त्या (परेशशक्त्या) निरालम्बा भूमिः व्योम्नि तिष्ठति इति एतस्मात् श्लोकात् ज्ञायते ॥
आर्यभटः भूव्यासम् अधिकृत्य वदति-ञिला भूः इति । तन्नाम भूव्यासः १०५० योजनमितः भवति । (१०५० =१२=१२६०० किलोमीट्टर् ।) आधुनिकाः अपि एतत एव परिमाणं प्रतिपादयन्ति ॥
"https://sa.wikipedia.org/wiki/प्राचीनभूगर्भशास्त्रम्" इत्यस्माद् प्रतिप्राप्तम्