"प्राचीनभूगर्भशास्त्रम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[Image:World geologic provinces.jpg|thumb|300px]]
भूमेः गोलाकृतिम् ऐदम्प्राथम्येन मागल्लनामकः प्रतिपादितवान् इति वयं पाठ्यपुस्तकेषु पठामः । संस्कृतभाषायां[[संस्कृतभाषा]]यां तु आप्राचीनकालतः व्यवहारः भूगोलम् इत्येव । एषः व्यवहारः एव खलु समर्थयति भूमेः गोलाकारताम् ? धिक् मेकालेपुत्राणां विशेषबुध्दिम् । अपि च गोलपरिभाषायाम् उच्यते –
 
:'''मृदम्ब्वग्न्यनिलाकाशपिण्डोऽयं पाञ्चभौतिकः ।'''
"https://sa.wikipedia.org/wiki/प्राचीनभूगर्भशास्त्रम्" इत्यस्माद् प्रतिप्राप्तम्