"प्राचीनभूगर्भशास्त्रम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १३:
भूमिः एव भ्रमति इति, सौरमण्डलम् अपि पराशक्तिं केन्द्रीकृत्य भ्रमति इति च अस्मत्पूर्वजैः सिध्दान्तितम् । कालिदासस्य काले भूशास्त्रविज्ञानं कथम् आसीत् इति [[मेघदूतम्|मेघदूतस्य]] पठनात् स्फुटीभवति ॥
भूभृत् इति पर्वतस्य पर्यायपदम् । पर्वताः भूतोलनं साधयन्ति इति आधुनिकाः अपि अङ्गीकुर्वन्ति । श्रीकृष्णविलासकाव्ये भूमिब्रह्मसंवादे भूस्थितिः, भुकम्पनं[[भूकम्पः|भुकम्पनम्]] सूर्यरश्मिमहिमा इत्यादयः विषयाः काव्यशैल्या प्रतिपादिताः सन्ति । दिनचलनं, वार्षिकचलनम्, अयनं, ग्रहणं, समरात्रम् इत्यादयः बहवः विषयाः अतिप्राचीनकाले एव भारते चर्चिताः आसन् ।भूगुरुत्वाकर्षणाविषये भास्कराचार्येण विशदतया प्रतिपादितम् ॥
 
==बाह्यसम्पर्कतन्तुः==
"https://sa.wikipedia.org/wiki/प्राचीनभूगर्भशास्त्रम्" इत्यस्माद् प्रतिप्राप्तम्