"सोमनाथः" इत्यस्य संस्करणे भेदः

NehalDaveND (talk) द्वारा कृता 289897 पूर्ववत्-प्रक्रिया निरस्तीक्रियताम् ।
No edit summary
पङ्क्तिः ३१:
| subdivision_name3 = [http://www.somnath.org/ www.somnath.org]
}}
'''सोमनाथ'''मन्दिरं ({{IPAc-en|audio=सोमनाथः.ogg|ˈ|ɪ|n|d|i|ə}}) ({{lang-gu|સોમનાથ}}, {{lang-en|Somnath}}) [[गुजरातराज्यम्|गुजरातराज्यस्य]] पश्चिमभागे अर्थात् सौराष्ट्रे प्रभासपाटणपत्तने समुद्रतटे स्थितं भव्यमन्दिरं वर्तते । समुद्रस्य तरङ्गाः सोमनाथस्य पादक्षालनेच्छया पौनःपुन्येन आगच्छन्तः तस्य पादपद्मे लीनाः भवन्ति । सोमनाथः द्वादशज्योतिर्लिङ्गेषु प्रप्रथममं महत्तमञ्च ज्योतिर्लिङ्गं वर्तते । सोमेश्वरः इत्यप्यस्य नामान्तरम् । [[चन्द्रः]] (सोमः) अस्य लिङ्गस्य स्थापनां कृतवान् । अत्रैव [[कपिलानदी]]-[[सरस्वतीनदी]]-[[हिरण्यानदी]]नां सङ्गमः भवति । अत एतद् क्षेत्रं त्रिवेणीक्षेत्रमिति नाम्नापि प्रसिद्धम् ।
 
== पुराणे सोमनाथः ==
"https://sa.wikipedia.org/wiki/सोमनाथः" इत्यस्माद् प्रतिप्राप्तम्