"राष्ट्रियबालदिनम् (भारतम्)" इत्यस्य संस्करणे भेदः

समानम् एवास्ति
कृष्टवान्
पङ्क्तिः १९:
१९२० तमे वर्षे [[असहकारान्दोलनम्|असहकारान्दोलनं]] [[विदेशिवस्त्राणां बहिष्कारः]] विदेशीवस्त्राणां सार्वजनिकस्थलेषु दाहनम् इत्यादिकार्यक्रमाः प्राचलन् । अनेके वीराः बन्धिताः अभवन् । श्री जवहारलालनेहरुः श्रीमोतिलालनेहरुः १९२१ तमे वर्षे लखनौकारागृहे आस्ताम् । तत्रैव तन्तुनिर्माणं पठनम् एतयोः कार्याणि अभवन् । १९२२ तमे आन्दोलनं स्थगितम् अभवत् । तदा जवाहरलालनेहरुः कारावासात् बहिः आगतवान् ।
श्री जवहारलालनेहरुः १९२३ तमे वर्षे अलहाबादनगरसभाध्यक्षः अभवत् । श्रीमती [[कमलानेहरुः]] अपि उत्तमकार्याणि कृतवती । अलहाबादमहिलाकाङ्ग्रेसनायिका भूत्वा अनेक कार्याणि कृतवती । १९२४ तमे वर्षे श्रीजवाहरलालनेहरुः अखिलभारतीयकाङ्ग्रेससंस्थायाः कार्यदर्शी इति नियुक्तः ।
सङ्घटनाचतुरः श्री जवाहरलालनेहरुः ब्रिटन-फ्रान्सइत्यादि देशेषु सञ्चरन् तत्रत्यानां देशभक्तानां मेलनं कृतवान् । पुनः भारतम् आगत्य युवजनान् अधिकतया कार्यकरणे आकर्षितवान्आकृष्टवान् । १९२८ तमे वर्षे कोलकतानगरे काङ्ग्रेस-अधिवेशनमभवत् । तस्मिन् समये श्रीमोतिलालनेहरुः आनन्दभवनं देशहिताय काङ्ग्रेस्ससंस्थायै दातुं निश्चितवान आसीत् । एवम् आनन्दभवनं स्वातन्त्र्यप्रियाणां कार्यणां केन्द्रस्थानम् अभवत् ।
१९२१ तमे वर्षे लाहोरनगरे काङ्ग्रेस-अधिवेशनं अभवत् । तत्र [[रावी]]नदीतीरे भारतीयत्रिवर्णध्वजस्य आरोहणं कृत्वा ‘पूर्णं स्वातन्त्यम् अस्माकम् उद्देशः “ इति जवाहरलालनेहरुः मध्यरात्रिसमये घोषितवान् लाहोर -अधिवेशनम् अग्रे महत्वपूर्णकार्याणाम् आधारः अभवत् ।
१९३० तमे वर्षे [[लवणसत्याग्रहः|लवणसत्याग्रहे]] श्रीजवाहरलालनेहरुः साबरमतितः दण्डिपर्यन्तं पादयात्रायां भागं स्वीकृतवान् ।शासनभङ्गकारणात् नेहरुः नैनितालकारवासे प्रविष्टः अभवत् ।
"https://sa.wikipedia.org/wiki/राष्ट्रियबालदिनम्_(भारतम्)" इत्यस्माद् प्रतिप्राप्तम्