"वायुः" इत्यस्य संस्करणे भेदः

No edit summary
आरभ्यते
पङ्क्तिः १११:
 
====स्थलवायुः, समुद्रवायुः च====
उष्मायाः अवशोषणे, स्थानान्तरणे च स्थले, समुद्रे च भिन्नता प्राप्यते । मध्याह्नकाले स्थलभागः समुद्रस्य अपेक्षया अधिकः उष्णः भवति । अतः स्थलेषु वायवः उपरि गच्छन्ति । तेन निम्नभारक्षेत्रं निर्मितं भवति । परन्तु तस्मिन् एव काले समुद्राः स्थलभागस्य अपेक्षया अधिकाः शीतलाः भवन्ति । अतः तेषु उच्चवायुभारः एव यथावत् भवति । स्थलभागे निम्नभारक्षेत्रेण, समुद्रभागे उच्चभारक्षेत्रेण च वायुभारे गतिः उत्पद्यते । समुद्रात् स्थलं प्रति वायोः गतिः आरभतेआरभ्यते । तेन वायुः समुद्रात् स्थलां प्रति पवनरूपेण गच्छति । उक्ता प्रक्रिया रात्रौ विपरीतक्रमेण भवति । अत्र उल्लेखनीयम् अस्ति यत्, स्थलं समुद्राणाम् अपेक्षया शीघ्रं शीतलं भवति इति ।<ref>{{Cite book|author=राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT)|title=भौतिक भूगोल के सिद्धान्त, |publisher=राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT)| isbn=8174505318|page=98|year=2006 }}</ref>
 
====पर्वतवायुः, शैलप्रस्थवायुः च====
"https://sa.wikipedia.org/wiki/वायुः" इत्यस्माद् प्रतिप्राप्तम्