"दीपिका पडुकोणे" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १२:
| nationalfilmawards =
}}
जननं १९८६तमस्य जनवरी पञ्चमदिनाङ्कः । पूर्वं भारतीयमूलस्य रूपदर्शिनी भूत्वा अधुना बालिवुड्हिन्दी चलच्चित्रेषु अभिनेत्रीत्वेन दृश्यते ।
==आरम्भिकजीवनं तथा पृष्ठभूमिका==
१९८६ तमस्य जनवरी पञ्चमदिनाङ्के दीपिका [[कोपनहागन|कोपन्हेगन्]] इत्यत्र अजायत । सा यदा एकादशवर्षीयः शिशुरासीत् तदा तस्याः कुटुम्बजनाः भारतस्य [[बेङ्गळूरु|बेङ्गलूरु]] इति स्थले वासं परिवर्तितवन्तः । [[मङ्गळूरु|मङ्गलूरु]] प्रदेशस्य मूलायाः दीपिकायाः मातृभाषा कोङ्कणि वर्तते । सा चित्रापुर-सारस्वत-ब्राह्मण-समुदायस्य सदस्या । अस्याः पूर्वजाः भारतस्य [[कर्णाटकराज्यम्|कर्णाटक]]-राज्यस्य [[उडुपीमण्डलम्|उडुपि]]-जिल्लाप्रदेशस्य कुन्दापुर-तालूक् प्रदेशस्य पडुकोणे-प्रदेशादागतवन्तः । अस्याः पिता प्रकाश्-पडुकोणे अन्ताराष्ट्रिय-ख्यातिमान् [[बेट्मिन्टन्-क्रीडा|ब्याड्मिण्टन्]] क्रीडकः अधुना निवृत्तोऽस्ति । माता ट्रावेल्यात्रिक मध्यवर्ती एजेण्ट्रूपेणरुपेण कार्यं करोति । दीपिकायाः अनुजायाः नाम 'अनिशा' १९९१तमे वर्षे जनितवती अस्ति ।
 
==विद्याभ्यासः==
पङ्क्तिः २७:
रूपदर्शिताक्षेत्रे यशःप्राप्तेः पश्चात् दीपिका तस्याः कार्यक्षेत्रं नटनाय व्यस्तारयत् । सा हिमेश् रेशमिया इत्यस्य स्वतन्त्रे विडियो पाप् आल्बम् इत्याख्ये 'आप् का सुरूर् म्यूसिक् विडियो इत्याख्ये चित्रीकरणे 'नाम् है तेरा' इति गानाय प्रप्रथमवारं नटीत्वेन अनटत् ।
२००६तमे वर्षे दीपिका कन्नडभाषायाः 'ऐश्वर्य' नामके चलच्चित्रे प्रथमतया नायिकात्वेन [[उपेन्द्रः (चलच्चित्रनायकः)|'उपेन्द्र']] इत्येतेन नटेन सह पूर्णप्रमाणेन पादार्पणम् अकरोत् । २००७तमे वर्षे फराखान् इत्यस्य निर्देशने अन्ताराष्ट्रिय-ख्यातियुते 'बालिवुड्' चलनचित्रे ओम् शान्ति ओम् इत्येतस्मिन् प्रथमतया शारुख् खान् इत्येतेन सह अनटत् । दीपिका अस्मिन् चलनचित्रे १९७०तमे वर्षे स्थितायाः नट्याः शान्तिप्रियायाः पात्रे चलच्चित्रस्य प्रथमार्धे दृश्यते । पश्चात् शान्तिप्रिया इव दृश्यमाना सन्ध्या अथवा स्याण्डिरूपेण दृश्यते । अस्मिन् चित्रे दीपिकायाः नटनं विमर्शकैः बहुधा श्लाघनं प्राप्नोत् । अपि तु अस्य चित्रस्य नटनाय सा फिल्म्‌फेर्-श्रेष्ठ-नव-नटी-प्रशस्तिं प्राप्तवती । फिल्म्‌फेर्-श्रेष्ठ-नटी-प्रशस्तै तस्याः नामनिर्देशनम् अपि अनेनैव चित्रेण अभवत् । इण्डिया एफ् एम् इत्यस्य तरण् आरर्शस्य कथनम् इत्थमस्ति-उत्तमाभिनेत्री भवितुम् आवश्यकं व्यक्तित्वं दर्शनं नेत्रे आवश्यकीं प्रतिभां च दीपिका धरति । शारुख्‌खानेन सह अभिनीय तस्मादपि उत्तमा इति खातिसम्पादनस्यख्यातिसम्पादनस्य विचारः न सामान्यः । सा शीतलपवनस्य तरङ्ग इव आगत्य स्वप्रतिभां निरूपितवती ।
दीपिका ओम् शान्ति ओम् चलनचित्रस्य पश्चात् सिद्धार्थ् आनन्दस्य बच्ना ए हसीनों(२००८) इति चित्रे रणबीर्‌कपूरेण सह अनटत् । अनन्तरं २००९तमवर्षस्य जनवरी १६ दिनाङ्के विमुक्ते वार्नर् ब्रदर्स् रोहन् सिप्पि इत्येताभ्यां निर्मिते चान्दनी चौक् टु चैना इति चित्रे अभिनीतवती । सद्यः सैफ् अलि खान् इत्येतेन सह इम्तियाज् अलि इत्यस्य निर्देशने लव् आज् कल्(२००९) इति चित्रे अनटत् । रिशिकपूर्-नीतुसिङ्ग् इत्येतयोः पुत्रेण सहनटेन रणबीरकपूरेण सह दीपिकायाः दिनयापनं प्रचलत्यधुना ।
"https://sa.wikipedia.org/wiki/दीपिका_पडुकोणे" इत्यस्माद् प्रतिप्राप्तम्