"फुफ्फुसः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
[[चित्रम्:Thorax Lung 3d from ct scans.jpg|thumbnail|250px|मनुष्यफुफ्फुसौ]]
[[चित्रम्:Diafragma ademhaling hebrew.gif|thumb|left|150px|श्वासोच्छ्वासावसरे फुफ्फुसयोः सङ्ग्कुचनं विकसनं च]]
 
 
अयं '''फुफ्फुसः''' स्यूतसदृशं [[शरीरम्|शरीरस्य]] किञ्चन अङ्गम् अस्ति । [[मनुष्यः|मनुष्य]]शरीरेषु द्वौ फुफ्फुसौ स्तः । तौ [[वक्षःस्थलम्|वक्षःस्थले स्थितौ । एताभ्याम् एव सरिसृपपक्षिसस्तनाः श्वासोछ्वासं कुर्वन्ति । अनयोः वर्त्योः परिवृत्तिः भवति । फुफ्फुसः शरीरस्य अन्तर्भागे भवति ।
 
==बाह्यसम्पर्कतन्तुः==
* [http://www.webmd.com/lung/picture-of-the-lungs Lung Anatomy]
* [http://www.medicinenet.com/lung_cancer/article.htm Lung Cancer]
 
[[वर्गः:शरीरस्य अवयवाः]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:विषयः वर्धनीयः]]
"https://sa.wikipedia.org/wiki/फुफ्फुसः" इत्यस्माद् प्रतिप्राप्तम्