"मीराबाई" इत्यस्य संस्करणे भेदः

NehalDaveND (talk) द्वारा कृता 289894 पूर्ववत्-प्रक्रिया निरस्तीक्रियताम् ।
m|iː|r|aː|b|aː|iː
पङ्क्तिः १६:
|footnotes=
}}
[[कृष्णः|श्रीकृष्ण]]भक्ता '''मीराबाई''' ({{IPA audio link|{{PAGENAME}}.ogg}} {{IPAc-en|ˈ|m|iː|r|aː|b|aː|iː}}) (१४९५-१५४७) ({{lang-gu|મીરાબાઈ}}, {{lang-en|Mirabai}}) [[कृष्णः|श्रीकृष्णं]] भर्तृरूपेण स्वीकृतवती आसीत् । सा स्वहृद्गतभावान् भजनमाध्यमेन [[कृष्णः|श्रीकृष्णं]] प्रति प्रादर्शयत् । प्रायः तस्याः भजनानि प्रेमभावं निरूपयन्ति । 'मेवाड'राज्यस्य राजमहिषी मीराबाई सुखं, साम्राज्यं च त्यक्त्वा कृष्णगीतं गायन्ती साध्वीरूपं धृत्वा ग्रामं-ग्रामं भ्रमति स्म । तस्याः अधिकानि पद्यानि [[मारवाडीभाषा]]यां, व्रजभाषायां च सन्ति । परन्तु सा [[गुजरातीभाषा]]याम् अपि रचनां कृतवती आसीत् ।
 
== जन्म परिवारश्च ==
"https://sa.wikipedia.org/wiki/मीराबाई" इत्यस्माद् प्रतिप्राप्तम्