"सङ्गणकम्" इत्यस्य संस्करणे भेदः

No edit summary
शु. कौ. पृ. 151
पङ्क्तिः ३९:
(३) मोडम् इति उपकरणम् (गणकयन्त्रं तथा दूरवाणी सम्पर्कस्य साधनम्)<br>
 
अन्तर्जालस्यकार्यनिरूपणम्-यः कोऽपि भारतीयः विदेशं जिगमिष्यति चेत्, सः तस्य देशस्य सकलविषयान् यथा तस्यदे स्य शीतोष्णप्रकृतेः परिज्ञानं उषितुंवस्तुं वसतिगृह, भोजन, यानस्य मार्गपरिज्ञानं इति एतत् ज्ञातुं किमपि गण्यं विक्रीय ज्ञातुं न अवश्यकम् ।तं देशं रामनार्थं “याहू काम्” इति अन्तर्जाले प्रविश्य ज्ञातुं शक्यते । प्रथमतः सः गणकयन्त्रं दूरवाणी सम्पर्केण सन्देशं प्रेषति । तत् सम्पर्कं VSN (विदेश संचार निगम्) अथवा ISP (अन्तर्जाल सेवा समिति) अन्तर्जालसेवा निगमस्य स-म्पर्केण तस्य देशस्य सर्वविषयान् क्षणार्धे गृहे एव प्राप्तुं शक्यते । गणकयन्त्रे अनेकविषय तथा वार्तासङ्ग्रहः वर्तते । “पोर्टल् (Portal)” इत्युच्यते । विषय वार्तासंग्रहः www इति आरम्भते । अस्य अर्थः प्रपञ्चाद्यना अन्तर्जाल सेवा इति । अन्तर्जालरूपस्य प्रयोजनानि-इति पूर्वं उद्योगावकाशस्य विषयं ज्ञातुं दिनपत्रिकायां मध्ये आकाङ्क्षा आवश्यक वा इति पत्र-भागं द्यष्टुं आवश्यकमेव । अधुना तस्यावश्यकता नास्ति । अन्तर्जालं प्रविश्य www.naukari.com इति स्थाने गत्वा उद्यो-गावकाश सम्पर्धा सर्वविषयान् ज्ञातुं शक्यते । तथैव विवाहार्थे वधूवरान्वेषण कार्यमपि कर्तुं शक्यते । सुगम् तथा शास्त्रीय संगीतमपि श्रोतुं शक्यते । विद्युन्मान सन्देशः [E-mail] यं प्रति सन्देशं प्रेषितुं इच्छति प्रथमतः तस्य सङ्केतं ज्ञातुं अवश्यमेव । इदं E mail ID इत्युच्यते । विद्युन्मान् साहाय्येन पत्रस्य प्रतिरूपं (Fax) प्रेषितुं शक्यते । <br>
 
अन्तर्जाल साहाय्येन परस्पर अभिमुखं भूत्वा संवादं कर्तुं शक्यते । इदं ऐ सी क्यु (ICQ) इत्युच्यते । अन्तर्जाल सा-हाय्येन वित्तकोशस्य कार्याणि स्थलान्तरे स्थित कार्यलस्त्र कलापः कर्तुं शक्यते ।इदं e-banking e-commerse इत्युच्यते। गणकयन्त्रस्य वैकल्पनानि- अतः पर्यन्तं वयं गणकयन्त्रस्य अभ्यत कार्य निर्वहणं दृष्टन्तः । तस्य अगाधशक्तिं ज्ञात्वा तस्य कार्यक्षमतां प्रति आश्चर्यं प्रकटितवन्तः । किन्तु गणकयन्त्रस्य कानिचित् वैकल्पनानि सन्ति । अन्तर्जाल साहाय्येन विचित्र तथा अश्लील दृश्यानि दृष्ट्वा बालाः युवाः युवतयः नीति मार्गं परित्यज्य अनैतिक मार्गे पर्यटनं कुर्वन्ति ।इरदर्शने प्रदर्शयन्तः धारावाही कथाः समाजस्य प्रति वैकल्पनानि कुर्वन्ति ।गणकयन्त्रस्य अभिमुखं सदा उपविश्य, सविदा गणकयन्त्रकार्येषु म- ग्नः भवति चेत् तस्य शिरोवेदना, दृष्टिदोषः सञ्जायते । सर्वदा अङ्कुरस्योपरि अङ्गुलि चालनेन तथा सदा मूषकस्योपरि ह-स्तं स्थाप्य चालनेन “कार्पल् टनल् सिण्ड्रोम् (Carpal Turnel Syndrome)” इति धमनि रोगं अनुभवितुं शक्यते । तथैव कष्ठप्रदेशे, बाहूभ्यास्थाने अतीव वेदना भवति । अकाले एव दृष्टिदोषः, दृष्टि आवरणरोगः अनुभवितुं शक्यते । गणकयन्त्रे उ-पयुक्तः प्लास्टिक परिधिः [Flapee Disk],लेसर मुद्रणः अपाय कारकाः । गणकयन्त्रे सङ्गटित विषयानाम् तथा रहस्य विषयान् अपहरन्ति । नूतन लोकवादः – यथा मानवः बुद्धिशालिन् तथा नीतिवन्तः भवति तदा सः शिक्षकः, यदि मानवः बुद्धिशालीन् तथा अनीतिवन्तः भवति तदा सः गणकयन्त्र विषयवस्करः । गणकयन्त्रे यदि अन्यानि रोगकणानि प्रविशन्ति चेत् गणकयन्त्रस्य स्मरणशक्तिः शिथिला भवति । गणकयन्त्रस्य रोगकणान् “वैरस् (Virus)” इति । तस्य निवरणर्थे अनेकानि संशोधनानि प्रचलन्तिस्म । गणकयन्त्रस्य तथा अन्तर्जालरूप-यन्त्रस्य कारणेन अद्य मानव-मानव मध्ये मानवीय सम्बधाः त्रृप्तिः । अद्य मानवस्य सहनशील भावना नष्टा ।
"https://sa.wikipedia.org/wiki/सङ्गणकम्" इत्यस्माद् प्रतिप्राप्तम्