"ऋतुः" इत्यस्य संस्करणे भेदः

No edit summary
'''ऋतुः''' पुंल्लिङ्गशब्दः वर्तते ।
पङ्क्तिः १:
'''ऋतुः''' वर्षस्य कश्चित् कालखण्डः यस्मिन् वातावरणं निश्चितप्रकारकं भवति । समग्रवर्षस्य कालः षट्सु ऋतुषु विभक्तः । मासद्वयस्य कालः एकस्य ऋतुसमयः भवति । ऋतवः षट्सङ्ख्यकाः । यथा- [[ग्रीष्मः]], [[वर्षाः]], [[शरत्]], [[हेमन्तः]], [[शिशिरः]], [[वसन्तः]] । ऋतुः पुंल्लिङ्गशब्दः वर्तते
 
 
"https://sa.wikipedia.org/wiki/ऋतुः" इत्यस्माद् प्रतिप्राप्तम्