"वसन्तपञ्चमी" इत्यस्य संस्करणे भेदः

कश्चनः
कश्चित्
पङ्क्तिः ३०:
-->
 
'''वसन्तपञ्चमी''' ({{IPA audio link|वसन्तपञ्चमी.ogg}}) ({{lang-hi|वसन्त पञ्चमी}}, {{lang-en|Vasant Panchami}}) [[भारत]]स्य कश्चनःकश्चित् मुख्यः उत्सवः अस्ति । अयम् उत्सवः [[माघमास]]स्य [[शुक्लपक्ष]]स्य [[पञ्चमी|पञ्चम्यां]] तिथौ आचर्यते ।
 
[[चित्रम्:Vasant_panchami_udit1.jpg|thumb|300px|'''सरस्वतीदेवी''']]
पङ्क्तिः ४२:
गृहेषु बालकैः सह यज्ञादिकर्म, जपः, कीर्तनादि कृत्वा [[सरस्वती]]देव्याः पूजा करणीय़ा । इयं पूजा प्रातःकाले करणीया । प्रातःकाले अस्याः पूजायाः महत्वम् अधिकं वर्तते । कलशस्थापनां कृत्वा सरस्वत्याः आह्वानं करणीयम् । गायत्रीमन्त्रेण अपि होमकर्म कर्तुं शक्यते । ’ॐ श्रीं ह्रीं सरस्वत्यै स्वाहा’ इति मन्त्रेण अष्टोत्तरशत(१०८)आहुतयः दातव्याः । सरस्वत्याः १००८ नामभिः पूजां कर्तुं शक्नुमः । पूजायां लेखन्यः, पुस्तकानि च देव्याः समक्षे स्थापनीयानि ।
 
सरस्वतीपूजापरम्परायाः गृहेषु बालकाः मेधावन्तः, संस्कारवन्तः, यशस्विनः च भवन्ति । तान् बालकान् विद्यार्जनाय विद्यादानाय च प्रेरयितुं शक्नुमः । प्राचीनाः कवयः, ऋषयः, मुनयः च स्वेषां ग्रन्थेषु सर्वप्रथमं महा[[सरस्वती]]देव्याः पूजां कुर्वन्ति स्म । कश्चनःकश्चित् सरस्वती-मन्त्रः अधः प्रदत्तः अस्ति । तस्य नित्यपठनं करणीयम् ।
<poem>
 
पङ्क्तिः ६०:
 
 
एकस्य हुतात्मनः कथा अपि वसन्त-पञ्चम्या सह संलग्ना अस्ति । "हकीकत राय इत्याख्यः कश्चनःकश्चित् बालकः आसीत् । सः मदरसा इत्यस्मिन् पठति स्म । एकदा विद्यार्थिभिः सरस्वत्याः निन्दा कृता । तेन कारणेन हकीकत राय इत्यनेन तेभ्यः प्रत्युत्तरं दत्तम् । किन्तु तत्रत्याः शिक्षकाः खिन्नाः जाताः । तेन कारणेन शिक्षकैः हकीकत राय इत्यस्मै धर्मान्तरणस्य दण्डः प्रदत्तः । किन्तु हकीकत राय इत्याख्येन न स्वीकृतम् । तदा शिक्षकेन हकीकत राय इत्यस्मै मृत्युदण्डः दत्तः । लघुवयसि एव हकीकत राय इत्याख्येन वसन्त-पञ्चम्याः पर्वदिने स्वधर्माय बलिदानं दत्तम् । अतः वसन्त-पञ्चम्यां हकीकत राय इत्यस्मै श्रद्धाञ्जलिः दातव्या" ।
 
[[वर्गः:हिन्दु-उत्सवाः]]
"https://sa.wikipedia.org/wiki/वसन्तपञ्चमी" इत्यस्माद् प्रतिप्राप्तम्