"शब्दः" इत्यस्य संस्करणे भेदः

आरभ्यते
शुद्धीकौमुदी पृ157
पङ्क्तिः ७:
 
 
ताडनेन वादनेन वा वस्तु कम्पितुम्कम्पितः आरभ्यतेभवति । तदा तस्य अङ्गं विश्रान्तस्थितितः दक्षिणपार्श्वं प्रथमतः गच्छति इति भावयामः । अनेन समीपस्था वायुकणाः संपर्कम् अनुभवन्ति, गात्रसंकोचनं च । चित्रे “c“ इति प्रदर्शिताः भागाः सङ्कुचितभागाः। यदा कम्पितवस्तुनः अङ्गं वामभागं गच्छति तदा वायो अवकाशः वर्धते । तदा वायुगुणाः दूरं गत्वा विरलतं यत्र वायुसंमर्दं अल्पं वर्तते। वस्तुतः पुनः पुनः कम्पनेन वायौ क्रमशः संकोचं-विरलयोः रूपम् आविर्भवति, पुरतः चलति च, एवं शब्दः सर्वासु दिक्षु प्रसरति । अनेन एतत् स्पष्टं भवति यत् शब्दप्रसरणाय वायुरिव कस्यचन मध्यवर्तिनः आवश्यकता अस्ति । द्युतितरङ्गशब्दयोः अयमेव व्यत्यासः । द्युतितरङ्गाः शून्यकोशो अपि प्रसरन्ति । किन्तु शब्दः मध्यवर्तिना विना न गन्तुं शक्तः । अत एव शून्र्यात् प्रकाशः आगच्छति न शब्दः । अस्य विशदीकरणार्थं प्रयोगमेकं कुर्मः-
 
पारदर्शकभाजनमेकं स्वीकरोतु । तस्मिन् विद्युद्घण्डां निक्षिपतु । तस्यै विद्युत्पूरणेन घण्टा शब्दं कर्तुमारभते । घण्टाशब्दं सर्वत्र च प्रसरति ।
"https://sa.wikipedia.org/wiki/शब्दः" इत्यस्माद् प्रतिप्राप्तम्