"टङ्कनयन्त्रम्" इत्यस्य संस्करणे भेदः

कर्गदे
पङ्क्तिः ४:
[[Image:TypewriterHermes.jpg|thumb|right|250px|Old style Hermes typewriter with jammed typebars]]
 
टङ्कनयन्त्रं तु कश्चित् यान्त्रिकी अथवा वैद्युतयान्त्रिकी युक्तिः यस्यां कुञ्जिकाः वर्तन्ते, येषां नोदनेन माध्यमे एकस्मिन् मुद्रणं भवति, प्रायेण कर्गजे।कर्गदे। प्रायेण एके कुञ्जिकानोदने एकं वर्णं मुद्र्यते। एतत्तु टङ्कनावयवानां मसिप्रतिबिम्बद्वारा प्राप्यते।
 
१८६० तमे ख्रिष्टाब्दे आविष्कारानन्तरम् एतानि टङ्कनयन्त्राणि सर्वेभ्यः लेखनकार्येभ्यः अनिवार्योपकरणानि अभवन्। वृत्तिपरकेभ्यः लेखकेभ्यः एतानि व्यापकतया प्रयुक्तानि, अपि च कार्यालयेषु, व्यापारिकपत्रव्यवहारेषु च। १९८० तमात् ख्रिष्टाब्दात् पश्चात् बहुसु उपयोगेषु वैयक्तिकसङ्गणकानि शब्दसंसाधकानि च एतेषां स्थानं गृहीतवतः।
"https://sa.wikipedia.org/wiki/टङ्कनयन्त्रम्" इत्यस्माद् प्रतिप्राप्तम्