"वायुमालिन्यम्" इत्यस्य संस्करणे भेदः

No edit summary
कर्गद
पङ्क्तिः १३:
सामान्यतः औद्योगिकप्रतिष्ठानस्य धूम्रनलिकातः (चिमनी) निस्सरितः धूम्रः अस्य वायुप्रदूषणस्य मुख्यं कारणं भवति ।
 
यतो हि अस्मिन् धूमे हानिकरानि बहूनि तत्त्वानि विराजितानि भवन्ति । तापविद्युत् – गृहे, रसायनशोधनकार्यशालायां, धातुशोधन- उद्योगेषु, सिमेण्ट –कर्गज–कर्गद- नायलोन –उर्णिकावस्त्र- कर्पासवस्त्रोद्योगेषु एतादृशानि कार्याणि भवन्ति, यस्मात् कार्यात् निस्सरितः धूमः सर्वाधिकं वायुप्रदूषणं करोति । वायौ कानि तत्त्वानि मिश्रितानि भवन्ति इति तु उद्योगस्य कार्यस्योपरि उपयुक्तानामिन्धनानामुपरि, प्रविधिनामुपरि च निर्भरः भवति । यत्र कोयला- नामकस्य ईन्धनस्य प्रयोगः भवति तत्र विषाक्तः कार्बनमोनोक्साइड् नामकः गैशः बहिरागच्छति । एल्युमीनियम् इति उद्योगेभ्यः फ्लोराइड नामकः यौगिकः बहिरागच्छति । नायलोन उद्योगेभ्यः कार्बनडाय-आक्साइड् हाइड्रोजनसल्फाइड च बहिरागच्छति । विद्युत्- तापगृहेभ्यः मात्राधिवयेन सल्फर इत्यस्य यौगिकं बहिरागच्छति । एवं प्रकारेण विविध- उद्योगेभ्यः वोवोधप्रकारकं तत्वं बहिरागत्य वायु-प्रदूषणं करोति ।
 
===स्वचालितवाहनेभ्यः वायुप्रदूषणम् (Vehicular Pollution)===
"https://sa.wikipedia.org/wiki/वायुमालिन्यम्" इत्यस्माद् प्रतिप्राप्तम्