"बिजापुरम्" इत्यस्य संस्करणे भेदः

आश्चर्य
पङ्क्तिः ७१:
वास्तुरचनाद्वम् अपि ३६० पादमितदीर्घतायुक्तं १५० पादमितविस्तारयुक्तं च । भवनानि अर्धगोलाच्छादकानि सुन्दराणि सन्ति । वक्रभित्तीनां पाङ्क्तिः सर्वत्र स्तम्भागोपुराणि च सन्ति । अन्तर्भागे भित्तिषु इस्लामिक् शैल्या [[कुरान्]] ग्रन्थः लिखितः अस्ति ।
 
मल्लिकरोण्डाल् एतत् वास्तुशिल्पं कृतवान् । हेन्री कसिन्स् ‘उत्तरभारते यथा ताजमहल् अस्ति तथा दक्षिणभारते इब्राहिम रोजा अस्ति’ इति उक्तवान् । श्री फर्ग्यूसन् ‘स्वर्गोऽपि एतदृष्ट्वा द्वितीयः स्वर्गः उत्तिष्ठन् अस्ति इति चकितःआश्चर्यचकितः अभवत्’ इत्युक्तवान् ।
 
[[File:Bijapur 4.jpg|thumb|left|220px|गोल् गुम्बज़ २।]]
"https://sa.wikipedia.org/wiki/बिजापुरम्" इत्यस्माद् प्रतिप्राप्तम्