"अक्षि" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १३:
नेत्रलेन्सत्य कोर्नियायाश्च मध्यस्थाने एकः पारदर्शको द्रवः पूरितो भवति यस्मिन् किञ्चित् साधारणं लवणं मिश्रितं भवति । द्रवोऽयं जलीयद्रव (Aqueous humour) इति नाम्नाभिधीयते । नेत्रलेन्सस्य नेत्रपलस्य च मध्ये पूरितः पारदर्शको द्रवः काचद्रव (Vitreous Homour) इत्यभिधीयते।
नेत्रपटलस्य सर्वथा पृष्ठभागे यत्र नाडिका तत्पटलं छित्वाछित्त्वा मष्तिष्के प्रविशति तत्र प्रकाशस्य कोऽपि प्रभावो न भवति । अतएव तत्स्थानम् अन्धविन्दुर (Blind Spot) इतिनाम्नाभिधीयते । नेत्रपटलस्य मध्ये गोलाकारक एको बिन्दुः भवति यत्र निर्वर्तितं प्रतिबिम्बम् अत्यधिकं स्पष्टम् अवलोक्यते । स्थानमिदं पीतबिन्दुः (Yellow Spot) इत्यभिधीयते ।
 
==नेत्रद्वारा प्रतिबिम्बनिर्माणम् ==
"https://sa.wikipedia.org/wiki/अक्षि" इत्यस्माद् प्रतिप्राप्तम्