"वानप्रस्थाश्रमः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १२:
कृष्टां भूमिं च नाक्रामति ।<br />
धान्य धनसञ्चयनं न करोति ।<br />
सर्वभूतेषु दयालुस्सन् समः क्षान्तः शुचिः निरसूयकः निस्पृहःनिःस्पृहः माङ्गल्यवान् ईर्ष्याकार्पण्यवर्जी जटाश्मशृरोमनखानि धारयन् त्रिकालस्नानि धराशयो वन्यैरेव चरुपुरोडाशान् निर्वपति ।
वेदवेदान्तेन ध्यानयोगी सन् तपः समाचरति । शरीरं शोषयन् उत्तरोत्तरं तीव्रं तपः करोति ।
अत्र श्रामणिकाग्निकुण्डं परिशीलयामः । श्रमणां तपसां एतन्मूलं श्रामण्कं भवेत् । अनेन विधानेन एनमाग्निं संसाध्य विशेषहोमं निर्वहति ।
"https://sa.wikipedia.org/wiki/वानप्रस्थाश्रमः" इत्यस्माद् प्रतिप्राप्तम्