"टेबल्-टेनिस्-क्रीडा" इत्यस्य संस्करणे भेदः

No edit summary
त्त्यः
पङ्क्तिः २६:
इयं क्रीडा कदा कुत्र प्रारब्धा ? विषयेऽस्मिन् नास्ति मतैक्यं सर्वेषाम् । श्रूयते यत् पुरा प्रारम्भे क्रीडामिमां ‘पिंग्-पांग्’ नाम्ना सम्बोधयन्ति स्म । केषाञ्चिदभिमतमस्ति यदियं क्रीडा सर्वप्रथममिङ्लैण्डवासिभिः क्रीडिता । अपरे च मतमिदं खण्डयन्ति, तथापीदं तु निश्चिचतमेवास्ति यत् प्रायः सन् १८६२ तमवर्षस्य निकटे क्रीडेयं ‘पिंग-पांग’ नम्ना फान्स-अमेरिका -इंग्लैण्ड -प्रभृतिषु देशेषु क्रीडयते स्म । द्वितीय-महायुद्धानन्त्रमस्या अभिधानं ‘टेबल् टेनिस’ इति प्रसिद्धि मागमत् ।
अधुनातः शतवर्षेभ्यः पूर्वं जना इमां क्रीडां क्रीडां न मत्वा केवलं बालचापलमेव मन्वते स्म । इंग्लैण्डेऽपि, यदस्याः क्रीडाया जन्मस्थानं मन्यते, अस्यै १६२० ई० वर्षे मान्यताऽदियत किञ्च तत्रापि कारणमिदमभूद यदस्यै यदि मान्यता न दास्यते तदेयं चिरकालाय समाप्स्यतीति । अस्याः क्रीडायाः प्रथमा विश्व्प्रतियोगिता १६२६ वर्षे समायोज्यत । तदैव ‘इंगलिश टेबल टैनिस एसोसिएशन्’ संस्थायाः संस्थापनमभूद् नियमाश्च निर्धारिताः । साम्प्रतमियमतीव लोकप्रियतां प्राप्यान्ताराष्ट्रियां ख्यातिमर्जयन्ती सर्वत्र क्रीडयते ।
भारतेऽस्याः प्रचार इंग्लैण्डवासिनामागमनेनैवाभवत् । ततः प्रभृति भारतीया निरन्तरं प्रगतिमन्तो भूत्वा टेबल-टैनिस-क्रीडायां प्रावीण्यं लभन्ते । प्रथमविश्वयुद्धात् परमिंग्लैण्डस्थितानां भारतीयानां भारतेऽस्याः प्रचार-प्रसाराभ्यां योगदानं महत्त्वपूर्णमासीत् । मूलरुपेणा टेबल-टैनिस क्रीडायां पाश्चात्यापाश्चात्त्या एवाधिकुर्वन्ति, परम इंग्लैग्ड-हंगरी-चैकोस्लोवाकिया -रोमानिया-यूगोस्लाविया-प्रभृतीनां विभिन्नदेशानां वासिनोऽपि प्रसिद्धिमन्तो विद्यन्ते । एभिर्देशैर्विश्व विजेतृणां-विक्टरबार्ना-आरबर्गमैन-जानीलीच-बहिमलबाना इवानएण्ड्रोहेडस् -ऐंग्लोलीसा -रोजियानोव’ -प्रभृतीनां जन्मभिरात्मनो गौरवं वर्धितम् ।
 
१६२६ ई० वर्षे टेबल-टैनिस-क्रीडायाः प्रगतिश्चरम-सीम्नि प्रगता यदा विक्टरबार्ना-क्रीडकः स्वीयं कलात्मकं क्रीडनं प्रदर्श्य विश्वं विस्मितवान । स रक्षात्मकमाक्रमणात्मकं च क्रीडनं सम्मिश्रय फोरहेण्ड -बेक-हेण्ड-क्रीडयोश्च सारल्येन मिश्रणं विधायास्यै च क्रीडायै नवीनं रुपमदात् । तस्यैतेन कलात्मकेन क्रीडनेन नवनवेषु क्रीडकेषु नवीनाः प्रेरणाः प्रवर्तिताः । ततः परमद्यावधि क्रीडेयं निरन्तरं प्रगतिमती दृश्यते ।
"https://sa.wikipedia.org/wiki/टेबल्-टेनिस्-क्रीडा" इत्यस्माद् प्रतिप्राप्तम्