"रमोन् मेग्सेसे" इत्यस्य संस्करणे भेदः

त्त्यः
पङ्क्तिः ३९:
 
== सेनायां कार्यम्==
द्वितीयमहायुद्धावसरे फिलिपीन्स्देशस्य सेनां प्रविष्टवान् । १९४२तमे संवत्सरे बेटान्-देशस्य पराजयस्य अनन्तरम् एषः ततः बहु कष्टेन पलाय्य 'पाश्चात्यपाश्चात्त्य लुज़ान् गेरिल्ला'-सेनायाः नायकत्वं स्वीकृतवान् । १९४२ आगष्टमासतः वर्षत्रयं तत्रैव कार्यं कुर्वन् जाम्बलीसराज्यस्य 'स्टान् मार्सॆलीनो'कार्याचरणस्य प्रमुखः अपि आसीत् । जाम्बलीसराज्यस्य सागरतटस्य प्रदेशः जपानदेशीयैः आक्रान्तः आसीत् । १९४५तमे वर्षे तस्य प्रदेशस्य स्वातन्त्रस्य प्राप्तौ रमोन्वर्यस्य बहु मुख्यं योगदानमस्ति ।
 
==राजनीतिक्षेत्रे रामोनवर्यः==
"https://sa.wikipedia.org/wiki/रमोन्_मेग्सेसे" इत्यस्माद् प्रतिप्राप्तम्