"होलीपर्व" इत्यस्य संस्करणे भेदः

No edit summary
भारतीयपर्वाणि
पङ्क्तिः २४:
वङ्गदेशे तद्दिने श्रीकृष्णस्य दोलोत्सवम् आचरन्ति । तत्र त्रीणि वा पञ्च वा दिनानि पर्व आचरन्ति । फाल्गुनशुद्धचतुर्दश्यां रात्रौ मण्डपस्य पूर्वभागे अग्निदेवस्य आराधनं कुर्वन्ति । गोविन्दस्य विग्रहं कृत्वा १६ स्तम्भै: युक्तस्य मण्डपस्य वेदिकायां प्रतिष्ठापयन्ति । पञ्चामृताद्यै: अभिषेकं कृत्वा देवस्य अलङ्कारं कुर्वन्ति । अनन्तरं सम्यगलङ्कृतायाम् आन्दोलिकायां देवम् उपवेश्य सप्तवारं आन्दोलयन्ति । उत्सवस्य प्रथमदिने ज्वालितम् अग्निम् अन्तिमदिनपर्यन्तमपि रक्षन्ति । अन्तिमदिने देवम् २१ वारम् आन्दोलयन्ति । [[इन्द्रद्युम्नः|इन्द्रद्युम्नमहाराज:]] [[वृन्दावनम्|वृन्दावने]] एतत् पर्व आरब्धवान् इति विश्वसन्ति जना: ।
 
{{भारतीयपर्वाणि}}
{{पर्वपूर्णिमाः}}
 
[[वर्गः:हिन्दु-उत्सवाः]]
"https://sa.wikipedia.org/wiki/होलीपर्व" इत्यस्माद् प्रतिप्राप्तम्