"वैशाखी पर्व" इत्यस्य संस्करणे भेदः

No edit summary
ध्वनिः
पङ्क्तिः २७:
 
-->
'''वैशाखी पर्व''' &nbsp;<span class="nowrap" href="शिव">([[चित्रम्:Speaker_Icon.svg|कड़ी=https://sa.wikipedia.org/wiki/%E0%A4%9A%E0%A4%BF%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D:%E0%A4%B6%E0%A5%80%E0%A4%A4%E0%A4%B2%E0%A4%A8%E0%A4%BE%E0%A4%A5%E0%A4%83.ogg|पाठ=|13x13पिक्सेल]] [[माध्यमम्:शीतलनाथः.ogg|शृणु]]) </span>({{lang-hi|बैसाखी}}, {{lang-en|Vaisakhi}}) [[भारत]]स्य महापर्वसु अन्यतमम् अस्ति । अप्रैल-मासस्य त्रयोदशे (१३) चतुर्दशे (१४) वा दिनाङ्के इदं पर्व [[उत्तरभारत]]स्य राज्येषु, तत्रापि मुख्यत्वेन [[पञ्जाब]]राज्ये आचर्यते ।
 
 
'''वैशाखी पर्व''' ({{lang-hi|बैसाखी}}, {{lang-en|Vaisakhi}}) [[भारत]]स्य महापर्वसु अन्यतमम् अस्ति । अप्रैल-मासस्य त्रयोदशे (१३) चतुर्दशे (१४) वा दिनाङ्के इदं पर्व [[उत्तरभारत]]स्य राज्येषु, तत्रापि मुख्यत्वेन [[पञ्जाब]]राज्ये आचर्यते ।
 
[[चित्रम्:Baishakhi_festival_udit.jpg|thumb|300px|'''वैशाखी महोत्सवः''']]
"https://sa.wikipedia.org/wiki/वैशाखी_पर्व" इत्यस्माद् प्रतिप्राप्तम्