"परिवहनम्" इत्यस्य संस्करणे भेदः

कश्चित्
एकैक
पङ्क्तिः १२३:
 
====समुद्रमार्गः====
महासागरे प्रत्येकस्यांएकैकस्यां दिशि महामार्गाः भवन्ति । तेषां महामार्गाणां संरक्षणाय व्ययः न भवति । एकस्मात् द्वीपात् अन्यद्वीपं प्रति स्थूलवस्तूनां दैर्घ्यान्तरं परिवहनं स्थलवायुपरिवहनस्य अपेक्षया अल्पमूल्यं भवति ।<ref>{{Cite book|author=राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT)|title=मानव भूगोल के मूल सिद्धान्त|publisher=राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT)| isbn=8174506748|page=73|year=2007 }}</ref>
 
====उत्तरी अटलाण्टिक समुद्रमार्गः====
"https://sa.wikipedia.org/wiki/परिवहनम्" इत्यस्माद् प्रतिप्राप्तम्