"मुख्यमन्त्री" इत्यस्य संस्करणे भेदः

No edit summary
एकैक
पङ्क्तिः १:
प्रत्येकस्मिन् राष्ट्रे/देशे बहूनि राज्यानि अथवा बहवः प्रान्ताः भवन्ति । तादृशस्य प्रत्येकस्यएकैकस्य राज्यस्य, प्रान्तस्य वा सर्वकारस्य प्रमुखः भवति '''मुख्यमन्त्री''' ({{lang-en|Chief Minister}}) । सः सामान्यतया तु जनैः, जनप्रतिनिधिभिश्च चितः भवति । भिन्नेषु देशेषु चयनक्रमः भिन्नः वर्तते ।
 
==[[भारतम्|भारते]] मुख्यमन्त्री==
"https://sa.wikipedia.org/wiki/मुख्यमन्त्री" इत्यस्माद् प्रतिप्राप्तम्